Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 1
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 358
________________ भारतीयदर्शनेषु समता आरोहावरोहक्रमश्च त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥३॥ एतैविमुक्तः कौन्तेय तमोद्वारैत्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ ४ ॥ त्यज दुर्जनसंसर्ग भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ ५ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः । संयोगा विप्रयोगान्ता मरणान्तञ्च जीवितम् ॥६॥ मरणं विन्दुपातेन जीवनं बिन्दुधारणात् । इति संचिन्त्य मनसा ब्रह्मचर्यं विधीयताम् ॥७॥ ध्मायन्ते ध्मायमानानां धातूनां हि यथामलाः । तथेन्द्रियाणां दद्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ८॥ सङ्गः सर्वात्मना हेयः स चेद् हातुं न शक्यते । स सद्धिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥९॥ न हि ज्ञानेन सदशं पवित्रमिह विद्यते । अतः प्रसिद्धये तस्य सद्गुरुः संनिधाप्यताम् ॥ १० ॥ गुरुर्ब्रह्मा गुरुविष्णुर्गुरुः साक्षान्महेश्वरः। गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ११॥ परिसंवाद-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386