Book Title: Bhagwati sutram Part 01 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 7
________________ णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं (सू०१)॥|3|| तत्र नम इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थम् , आह च-"नेवाइयं पर्य० दवभावसंकोयण पयत्थो" 'नमः' कर|| चरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अहंदयः' अमरवरविनिर्मिताशोकादिमहापाति हार्यरूपां पूजामहन्तीत्यर्हन्तः, यदाह-"अरिहंति वंदणनमंसणाणि अरिहंति पृयसक्कारं । सिद्धिगमणं च अरहा अरहंता | तेण वुच्चति ॥१॥" अतस्तेभ्यः, इह च चतुथ्यर्थे षष्ठी प्राकृतशैलीवशात् , अविद्यमानं वा रहा-एकान्तरूपो देशः अन्तश्च -मध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽ-|| |न्तर्व्यः, अथवा-अविद्यमानो रथः-स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च-विनाशो जराद्युपलक्षणभूतो येषां ते | अरथान्ता अतस्तेभ्यः, अथवा 'अरहताणं'ति क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् , अथवा अरहयद्यः -प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजय इत्यर्थः, 'अरिहंताणं'ति पाठान्तरं, तत्र कर्मारिहन्तृभ्यः, आह च-"अहविहंपि य कम्मं अरिभूयं होइ सेयलजीवाणं । तं कम्ममरि हंता अरिहंता तेण वुच्चंति ॥१॥" 'अरुहंताण'मित्यपि पाठान्तरं, तत्र 'अरोहद्भयः' अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् , आह च-"दग्धे । १ नैपातिक पदं, द्रव्यभावसंकोचनं पदार्थः।२ वन्दननमस्यनानि अर्हन्ति पूजासत्कारौ चाईन्ति। सिद्धिगमनस्याश्चि तेनाईन्त उच्यन्ते॥१॥ ३ देशीभाषया। ४ सर्वजीवानामप्यष्टविधञ्च कर्म अरिभूतं भवति । तं कारिं यतो घातयति तेनारिहन्तार उच्यन्ते॥१॥५ "सम्ब" इत्यपि । 629CCCLARGANA Jain Education na For Personal & Private Use Only B.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 656