Book Title: Bhagwati sutram Part 01 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 9
________________ "पंचविहं आयारं आवरमाणा सहा पयासेता। आयार दंसंता आयरिया तेण वुच्चति ॥१॥" अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा-हेरिका ये ते आचाराः, चारकस्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणमिपुणा पिनेयाः अतस्तेषु साधवो | यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः,नमस्यता चैषामाचारोपदेशकतयोपकारित्वात्। णमो उवज्झायाणं'ति | उप-समीपमागत्याधीयते 'इङ् अध्ययने' इतिवचनात् पठ्यते 'इण गतावितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक् | स्मरणे' इति वचनाद्वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह-बारसंगो जिणक्खाओ, सज्झाओ कहिओ |बुहे । तं उवइसंति जम्हा उवझाया तेण वुच्चंति ॥१॥" अथवा उपाधानमुपाधिः-संनिधिस्तेनोपाधिना उपाधौ वा आयो-लाभः श्रुतस्य येषामुपाधीनां वा-विशेषणानां प्रक्रमाच्छोभनानामायो-लाभो येभ्यः अथवा उपाधिरेव-संनिधि| रेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् अथवा आधीनां-मनःपीडाना|मायो-लाभ आध्यायः अधियां वा-नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगा नञः कुत्सार्थत्वादेव च दुर्व्यानं वाऽध्यायः उपहत आध्यायः अध्यायो वा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता ६ चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । णमो सबसाहूण मिति, साधद यन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह १ पञ्चविधमाचारमाचरन्तस्तथा प्रकाशयन्तः।आचारं वर्शन्तो यतस्तेनाचार्या उच्यन्ते ॥१॥२ जिनास्माता द्वादशानी बुधैः स्वाध्यायः ४ ॐ कथितस्तां यस्मादुपदिशन्ति तसादुपाध्याया उच्यन्ते ॥१॥ Jain Education Hall For Personal & Private Use Only Kanary oraPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 656