Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
REKHASOKHRSHAS
देवैर्भगवतो गौणं नाम कृतं, यदाह-"अयले भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवहिं (से नाम) कय (समणे । भगवं) महावीरेत्ति,” 'आदिकात्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाञ्चासौ किंविध इत्याह-'तित्थयरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रव-| चनं तदव्यतिरेकाचेह सस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशत इत्यर्थः, सम्यग-यथावद् बुद्धो-हेयोपादेयोपेक्षणीयवस्तुतत्त्वं विदित्तवानिति || सहसंबुद्धाः । सहसंबुद्धत्वं चास्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-'पुरिसोत्तमो'त्ति, पुरुषाणां मध्ये तेम तेन || रूपादिनाऽतिशयेनोगतत्वादूर्ववर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्त्वमेवारस सिंहायुपमानत्रयेण समर्थयमाह-'पुरिससीहे'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंहे शौर्यमतिप्रकृष्टमम्युपगतमतः शौर्ये स | उपमानं कृतः, शौर्य तु भगक्तो बास्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुमताकरणाचेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरपुण्डरीक-प्रधानधवलसहस्रपत्रं पुरुष एवं वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात्, अथवा
पुरुषाणां-तत्सेवकजीवानांवरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवर& पुण्डरीकमिति, तथा-'पुरिसवरगंधहत्यित्ति पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि |
१ अचलो भयभैरवयोः क्षान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृतं ( श्रमणो भगवान् ) महावीर इति ।
Jain Education
For Personal & Private Use Only
Alanetbrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 656