________________
• प्रमेयचन्द्रिका टी० श०९ २० ३२ सु० ३ भवान्तरप्रवेशनकनिरूपणम् ३९
- अथ त्रयाणां नैरयिकाणां गत्यन्तरादुद्वर्तनं कृत्वा नैरयिकप्रवेशने चतुरशीतिविकल्पान् प्रतिपादयति-'तिन्नि संते !' इत्यादि । तिन्नि भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं स्यणप्पभाए होज्जा जाव अहेसत्तमाए होज्जा ? ' गाङ्गेयः पृच्छति-हे भदन्त ! त्रयो नैरयिका गत्यन्तरादुद्वर्तनं कृत्वा नैरयिकप्रवेशकेन प्रविशन्तः नरयिकपवेशनं कुर्वन्तः किं रत्नप्रभायां भवन्ति ? कि चा यावत्-शकरामभायां वा भवन्ति, किं वा वालुकाप्रभायाम् , पङ्कप्रभायाम् , धूमप्रभायाम् , तमायां, तमस्तमायां वा अध सप्तम्यां भवन्ति ? भगवानाह'गंगेया ! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा' हे गाङ्गेय ! त्रयो नैरयिकाः नैरयिकप्रवेशनं कुर्वन्तो रत्नप्रभायां वा भवन्ति यावत्-अध: सप्तम्यां वा भवन्ति, ७ । 'अहवा एगे रयणप्पभाए, दो सकरस्पभाए होज्जा,
अब सूत्रकार तीन नारकियों के गात्यन्तर से उद्वर्तन करके नैरयिक भव ग्रहण करने में जो ८४ विकल्प होते हैं-उन्हें कहते हैं(तिन्नि भंते ! नेरइया नेरइयपवेसएणं पविसमाणा किं रयणप्पभाए होजा जाव अहे सत्तमाए होजा) गाङ्गेय ! प्रभु से पूछते हैं-वे भदन्त ! तीन नारक गत्यन्तर से उदर्तन करके नैरयिक प्रवेशन द्वारा नरक में प्रवेश करते हुए क्या रत्नप्रभा पृथिवी में उत्पन्न होते हैं या यावत्शकराप्रभा में उत्पन्न होते हैं ? या बालकाप्रमामें उत्पन्न होते हैं ? या पद्धप्रभामें उत्पन्न होते हैं ? साधमप्रभा में उत्पन्न होते हैं ? या तमःप्रभा में उत्पन्न होते हैं ? या अधः सप्तमीमें-तमस्तमप्रभा में उत्पन्न होते हैं ?
उत्तरमें प्रभु कहते हैं-(गंगेया ! रयणप्पभाए वा होजा, जाव अहे सत्तमाए वा होजा७) हे गांगेय! तीन नैरयिक नैरथिक भवग्रहण करते हुए
અન્ય ગતિમાથી નિષ્ક્રમણ કરીને નરયિક વિગ્રહણ કરતા ત્રણ નારની અપેક્ષાએ જે ૮૪ વિકલપ થાય છે, તેમને સૂત્રકાર પ્રકટ કરે છે –
गांगेय मायुमारने प्रश्न-(तिन्नि भते ! नेरइया नेरइयपवेसएणं पविसमाणा कि रयणप्पभाए होज्जा, जाव अहे सत्माए होम्जा ?) सन्त ! सन्य ગતિમાંથી ઉદ્વર્તન કરીને-નીકળીને નૈરયિક પ્રવેશનક દ્વારા નરકમાં પ્રવેશ કરતાં ત્રણ નારકે શું રત્નપ્રભા પૃથ્વીમાં ઉત્પન્ન થાય છે? કે શર્કરામભામાં ઉત્પન થાય છે ? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે? કે પંકપ્રભામાં ઉત્પન્ન થાય છે? કે નીચે સાતમી તમસ્તમપ્રભ નરકમાં ઉત્પન્ન થાય છે?
महावीर प्रभुने। उत्तर-(गंगेया ! रयणप्पभाए वा होज्जा, जाव आहे मत्तमाए वा होज्जा७) गांगेय ! २२यि४ अपक्षय ६२तात्रय ना२४१ २-