Book Title: Bhagavati Sutra par Vyakhyan
Author(s): Shobhachad Bharilla
Publisher: Sadhumargi Jain Shravak Mandal Ratlam
View full book text
________________
श्रीभगवती सूत्र
| ६७२ ]
प्रोहियो दंड तहा भाणियव्वा । नवरं मणुस्सा सरागा, वीरागा न भाणियव्वा । गाहाः :
AT
P
दुक्खा - उए- उदिए आहार कम्म-वण्ण-लेस्सा य। समवेयण समकिरिया समाउए चेव बोधव्वा ||
-
संस्कृत - छाया - प्रश्न – सलेश्या भगवन् नैरर्थिकाः सर्वे समाहारकाः ?
उत्तर -- श्रधिकानां, सलेश्यानां, शुक्ललेश्यानां, एतेषां त्रयणामेको गमः, कुणलेश्यानां, नीललेश्यानामपि एको गमः । नवरम्वेदनायां मायिमिध्यादृष्य्युपपन्न काश्च माविसम्यग्दृष्टयुपपन्न काश्च
१
भणितव्या: । मनुष्याः क्रियासु सराग- वीतराग - प्रमत्ता - ऽप्रमत्ता न भणितव्याः, कापोतलेश्यायामपिः एष एव गतः । नवरम् - मनुष्याः सरागाः, वीतरागा न भणितव्याः । गाथा:
दुःखायुष्के उदीर्णे श्राहारः कर्म - वर्ण - लेश्याश्च । समवेदन - समक्रियाः समाऽऽयुष्कं चैव बोद्धव्यम् ।
मूलार्थ - प्रश्न -भगवन् ! लेश्या वाले सब नैरयिक समान आहार वाले हैं ?

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364