SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र | ६७२ ] प्रोहियो दंड तहा भाणियव्वा । नवरं मणुस्सा सरागा, वीरागा न भाणियव्वा । गाहाः : AT P दुक्खा - उए- उदिए आहार कम्म-वण्ण-लेस्सा य। समवेयण समकिरिया समाउए चेव बोधव्वा || - संस्कृत - छाया - प्रश्न – सलेश्या भगवन् नैरर्थिकाः सर्वे समाहारकाः ? उत्तर -- श्रधिकानां, सलेश्यानां, शुक्ललेश्यानां, एतेषां त्रयणामेको गमः, कुणलेश्यानां, नीललेश्यानामपि एको गमः । नवरम्वेदनायां मायिमिध्यादृष्य्युपपन्न काश्च माविसम्यग्दृष्टयुपपन्न काश्च १ भणितव्या: । मनुष्याः क्रियासु सराग- वीतराग - प्रमत्ता - ऽप्रमत्ता न भणितव्याः, कापोतलेश्यायामपिः एष एव गतः । नवरम् - मनुष्याः सरागाः, वीतरागा न भणितव्याः । गाथा: दुःखायुष्के उदीर्णे श्राहारः कर्म - वर्ण - लेश्याश्च । समवेदन - समक्रियाः समाऽऽयुष्कं चैव बोद्धव्यम् । मूलार्थ - प्रश्न -भगवन् ! लेश्या वाले सब नैरयिक समान आहार वाले हैं ?
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy