Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रस्तावना
बन्धशतकप्रकरणम्
इत्यादिकं ज्ञातुं समीहा चेत् ? अवलोकनीयं तस्यैवान्तिममार्यापञ्चकम् । तच्चेदम्
सिरिवद्धमाणगणहर-सीसेहि विहारुगेहि सुहबोहं । एयं सिरिचक्केसरसूरीहिं सयगगुरुभासं ॥१९॥ गुणहरगुणधरनामगनिययविणेयस्स वयणओ रड्यं । सुयणे सुणंतु जाणंतु बुहजणा तह विसोहिंतु ॥२०॥ सत्तनवरुद्दम्मि य वच्छरम्मि विक्कमनिवाउ वट्टते । कत्तियचउमासदिणे गोल्लसणे विसयविसेनयरे ॥२१॥ दहिवमी सिरिसिद्धरायभूवइपसायगेहस्स । अन्नलदेवनिवइणो सुहरज्जे वट्टमाणम्मि ॥२२॥ निष्फत्तिमुवगयमिणं ता नंदउ जाव सिद्धिसुहमूलो । तियलोक्कपायडजसो जिणवरधम्मो जए जयइ ॥२३॥ श्रीउदयप्रभसूरिसन्हन्ब्धं षड्विंशतिश्लोकन्यूनसहस्रपरिमितं टिप्पनकमपि वर्त्तत इति प्राच्यकर्मग्रन्थप्रस्तावनायामुक्तम् ।
अथाऽस्य व्याख्याकर्त्तारोऽनुयोगद्वारविशेषावश्यकभाष्यादिवृत्तिकरणतो विख्यातकीर्तयोऽप्यविख्यातेतिवृत्ताः श्रीमन्तः श्रीहर्षपुरीय अपरनाम मलधारगच्छीयश्रीमदभयदेवसूरिशिष्याः श्रीमद्धेमचंद्रसूरय इति त्वेतत्प्रस्तुतप्रकरणवृत्तिप्रशस्तिप्रान्तवर्तिनाऽनेन काव्यपञ्चकेनावगम्यते
आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमं प्रायोऽतिदुष्टा अपि ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 376