________________
बन्धशतक
प्रकरणम्
मङ्गलाचरणम्, बन्धशतककथनस्य प्रतिज्ञा ।
उपयोगस्य व्याख्या ।
साकारनिराकरोपयोगानां स्वरूपम् उपयोगभेदाश्च ।
योगस्य व्याख्या ।
मनोवचनकाययोगानां स्वरूपम् योगभेदाश्च ।
बन्धोदयोदीरणानां स्वरूपम् ।
मोदकदृष्टान्तेन प्रकृतिबन्धादेः स्वरूपम् ।
चतुर्दशजीवभेदानां स्वरूपम् ।
मार्गणास्थानकेषु जीवभेदाः ।
जीवस्थानकेषु उपयोगाः । जीवस्थानकेषु योगाः
गाथा
१-२
३
३
३
३
३
३
४
५
६
७-८
॥ अनुक्रमः ॥
पत्र
१
७
७
८
८
१३
१३
१७
१९
२८
३०
गाथा
९
चतुर्दशगुणस्थानकानां विस्तृतवर्णनम् । मार्गणास्थानकेषु गुणस्थानकानि । गुणस्थानकेषु उपयोगाः ।
गुणस्थानकेषु योगाः ।
गुणस्थानकेषु सामान्य- विशेषबन्धहेतवः । अष्टकर्मणां विशेषबन्धहेतवः ।
गुणस्थानकेषु बन्धोदयोदीरणाः तत्संयोगश्च ।
२७-३७
बन्धविधानद्वारे प्रकृतिवर्णना, मूलप्रकृतिबन्धः ३८-४० उत्तरप्रकृतिबन्धः
मूल प्रकृतिषु भूयस्कारादिबन्धः ।
उत्तर प्रकृतिषु भूयस्कारादिबन्धः ।
2 2 2 2 2 % % % 3
१०
११
१२-१३
१४-१५
१६-२६
४१
४२
४३
पत्र
३४
५४
५९
६१
६७
७४
८५
१००
१३३
१३६
१४०
अनुक्रमः
१५