Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
बन्धशतक
मुनिप्रणीतदृष्टिवादान्तर्गतत्वाऽऽख्यानेन यथोक्तप्रयोजनसाधकत्वसूचनादिति । सम्बन्धस्तु सिद्धान्तानुसारिणां शास्त्रोत्थानप्रकरणम् कथनादिकोऽनेकधाभिप्रेतः । तत्रेह दृष्टिवादाद् गाथा वक्ष्ये इतिवचनाच्छास्त्रोत्थानलक्षणः सम्बन्धः कथितो द्रष्टव्यः । तर्कानुसारिणां तूपायोपेयलक्षणः सम्बन्धः, तत्र वचनरूपापन्नं प्रकरणमिदमुपायः, प्रकरणार्थस्तूपेय इत्यर्थाद् गम्यते, अनेन च मङ्गलाद्यभिधानेन सकलशास्त्रकृतां प्रवृत्तिरनुसृता भवति, तथा च तैरुक्तम्
प्रेक्षावतां प्रवृत्यर्थमभिधेयप्रयोजने । मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥ १॥ इति गाथार्थः ॥
अत्र च
अरहंते भगवंते, अणुत्तरपरक्कमे पणमिऊणं । बंधसयगे निबद्धं, संगहमिणमो पवक्खामि ॥ १ ॥
इतीयं गाथा आदौ दृश्यते, सा च पूर्वचूर्णिकारैरव्याख्यातत्वात् प्रक्षेपगाथेति लक्ष्यते, सुगमा च । नवरं कर्म| प्रकृतिप्राभृतादुद्धृत्य सङ्ग्रहमेनमन्तस्तत्त्वगृहीतं प्रवक्ष्यामि । कथंभूतम् ? इत्याह- 'निबद्धम्' आरोपितम्, क्व ? इत्याह | 'बंधशतके' प्रस्तुतप्रकरणे इदं हि शतगाथानिष्पन्नत्वाच्छतकोऽभिधीयते, बन्ध एव चात्र विस्तरेणाभिधास्यते अतो बन्धप्रधानः शतको बन्धशतकस्तस्मिन्नित्यर्थः ॥ १ ॥
भा० एत्थ य अरहंते इह आइमगाहा उ अन्नकइरइया । सुणह इह दुइयगाहा इह पत्थुयकविकया नेया ||६|| एत्थाभिधेयमङ्गलसबंधपयोयणाइ समईए । ऊहेयव्वाइ दुहेहि चुन्निओ वित्तिओ वाव ॥७॥
Ass.
गा.-१
५

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 376