Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 14
________________ प्रस्तावना बन्धशतकप्रकरणम् प्रवर्तकश्रीमत्कान्तिविजयसत्कमशुद्धतरतमं च । अत एव वृत्तभङ्गयुतं भाष्यं मदीयगुरुवर्यैः प्रायेण टीकानुसारेणैव संशोधितं तत्र च संभव्येव दोषसद्भावोऽतः संशोधनीयमेव तत् शेमुषीशालिशेखरैरिति समीहन्ते ते पूज्यपादाः । अथाऽस्य प्रतिकृतिसंशोधनं तु कर्मप्रकृत्यादिशास्त्ररत्नरत्नाकरकल्पैर्मदीयगुरुवरैः सच्चारित्रपवित्रगात्रश्रीमद्विजयसिद्धिसूरीश्वराणां साहाय्येनैवाकारि । प्रुफाणां संशोधनेऽपि न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यरत्नमहामहोपाध्यायश्रीमद्वीरविजयविनेयावतंससिद्धान्तरत्नरत्नाकरकल्प-मदीयगुरुगुरुवर्यअनुयोगाचार्य-श्रीमद्-दानविजयगणिनः, सर्वज्ञसिद्धान्तसन्निहितहृदयश्रीमद्विजयसिद्धिसूरीश्वरशिष्यरत्नस्वकीयदेशनाशक्त्याऽवजितसकलभव्यनिवह-पंन्यासपदपरिमण्डित-श्रीमन्मेघविजयगणयः, मुख्यतया पठनपाठनरसिकमदीयगुरवश्चायासमाभेजुः । एभिः पण्डितप्रकाण्डैः पूर्वोक्तपुस्तकत्रितयाधारण महता प्रयासेन च संशोधितेऽप्यस्मिन् प्रकरणरत्ने छद्मस्थानां स्वाभाविकेन प्रमाददोषेणाऽक्षरयोजकदोषेण दृष्टिदोषेण वा कथंचिदत्राशुद्धं कृतं जातं वा भवेत्तत् संशोधनीयं विपश्चिदपश्चिमैः, संसूचनीयं च कृपया यदशुद्धं विज्ञायते तद् येन द्वितीयसंस्करणे संस्कियेतेति प्रार्थयतेमहींदपुरम् आराध्यपाद-पंन्यासश्रीमद्दानविजयगणिशिष्यरत्नमुनिसत्तमश्रीसंवत् १९८० आश्विन-शुक्लतृतीया प्रेमविजयगणिवरपादारविन्दमधुव्रतो मुनिरामविजयः

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 376