Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रस्तावना
बन्धशतकप्रकरणम्
यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच:पीयूषपानोद्यतै-र्गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥६॥ कृत्वा येन तपः सदुष्करतरं विश्वं प्रबोध्य प्रभो-स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं, भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥८॥ विस्फूजत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्द्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥९॥ तच्छिष्यलवप्रायै-रगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभि-रियमनुरचिता शतकवृत्तिः ॥१०॥
एभिश्च पारमेश्वरप्रवचनपानपीवरैः प्रवचनतत्त्वनिरूपणप्रवणैः पूज्यप्रवरैः कस्मिन् काले पावितेयं भारतभूमिः ? इति जिज्ञासायां जातायाम् एभिरेव विरचितस्य विशेषावश्यकविवरणस्य प्रशस्तौ स्थापिताभ्यां
तच्छिष्यलवप्रायैरगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥१०॥ शरदां च पञ्चसप्तत्यधिकैकादशशतेष्वतीतेषु । कार्तिकसितपञ्चम्यां श्रीमज्जयसिंहनृपराज्ये ॥११॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 376