Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
बन्धशतक प्रकरणम्
तत्स्वरूपमेव यत्नतो ज्ञापनीयम् । ज्ञापिते हि सकलदुःखमुले कर्मण्यवगततत्स्वरूपाः प्राणिनः तदपगमार्थं यत्नमाधाय परमनिवृत्तिमधिगच्छन्तीति निश्चित्य, बहुविस्ताराऽतिगम्भीरकर्मप्रकृतिप्राभृतादिग्रन्थोक्तकर्मस्वरूपावगाहनाऽसमर्थानां तथाविधायुर्बलमेधादिसामग्री विकलानां साम्प्रतसाधूनामनुग्रहकाम्यया समधिगतश्रुतजलधितत्त्वैरनेकवादसमरविजयिभिः श्रीशिवशर्मसूरिभिः सङ्क्षिप्ततरं सुखावबोधं च गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणमभ्यधायीति । इदं च & पूर्वचूर्णिकारैरपि व्याख्यातम्, तथापि तच्चूर्णीनामतिगम्भीरत्वादस्मादृशां दुरधिगमत्वाच्च, गुरूभ्यः समधिगतार्थस्यात्मसंस्मृतयेऽल्पधियामनुग्रहार्थं च मन्दमतिनापि मया व्याख्यायते ।
श्रीचक्रेश्वरसूरि प्रणितं भाष्यम्
चउबंधणुओगविहीदुवारचउविणयवयणमइकुसला । उदयचउतीसुत्तमपयडीजुत्ता जयंतु जिणे ॥१॥ सयगम्मि कम्मगंथे, सुत्तपयाइं अफासइत्ताणं । कत्थवि विसमपयाई, फासित्ता किंचिमेत्ताई ॥२॥ विरएमि सयगभासं, तयत्थिएहिं च तस्स भावत्थो । भावेयव्वो सम्मं, सुत्तं परिभावयंतेहिं ॥३॥ एत्थ य गाहापत्थावणाउ पइअक्खरं च परिकहणं । पाएण नत्थि पयडं भावत्थं पुण निसामेह ||४|| तत्थ य विग्घविणायगुवसंतए सिट्ठविहियसमयस्स । परिवालणाय पत्थुयगंथकइ अगाहदुगमाह ॥५॥
२

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 376