Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2160 / तिङस्त्रीणि त्रीणि प्रथममद्यमोत्तमाः। (1-4-101) तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः / 2161 / तान्येकवचनद्विवचनबहुवचनान्यकशः। (1-4-102) लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः / 2162 / युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः / तिवाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मद्धयमः स्यात् / 2163 / प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च / (1-4-106) वक्ष्यन् प्रथमादिसंज्ञां तावदाह / तिङस्त्रीणीति॥तिङः षट त्रिकाः संज्ञास्तु तिस्र इति यथासंख्यासम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह / तिङ उभयोः पदयोरिति // ल: परस्मैपदमित्यतः परस्मैपदमिति तङानावात्मनेपदमित्यत आत्मनेपदमिति चानुवृत्तम् षष्ठयन्ततया विपरिणम्यते / ततश्च परम्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकास्सन्तीति यथासंख्यम्प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः। प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोद्धयम् / अथ प्रथमादिपुरुषेषु एककस्मिन् पुरुष प्रत्ययविकात्मके युगपत् पर्यायेण वा एकैकप्रत्यये प्राप्ते ड्येकयोर्द्विवचनैकवचने / बहुषु बहुवचनमिति व्यवस्थार्थमेकवचनादिसंज्ञामाह / तानीति // तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममद्धयमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते / तदाह / लब्धप्रथमादिसंज्ञानीति // एकश इत्यस्य विवरणं प्रत्येकमिति / संख्यैकवचनाच्च वाप्सायामिति शसिति भावः / युष्मदीति // उपोच्चारितम्पदमुपपदम् / युष्मदि समापाचारिते सतीत्यर्थः / समानमेकमधिकरणं वाच्यं यस्येति विग्रहः / सामानाधिकरण्यञ्च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम् / लः परस्मैपदमित्यतस्तदनुवृत्तेः। तथा च फलितमाह / तिड्याच्यकारकवाचिनि युष्मदीति // स्थानं प्रसङ्गः अस्यास्तीति स्यानी तस्मिन् प्रसक्ते सतीत्यर्थः / प्रसङ्गश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव पर्यवस्यति। तथा च स्थानिनीत्यनेन उपपदभूते युष्मदि प्रयोग विना स्वार्थम्बोधयति सतीत्यर्थः पर्यवस्यति। तदाह / अप्रयुज्यमान इति // स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मद्धयमस्स्यात् / ततश्च राम पाहीत्यादौ अव्याप्तिस्स्यात् / अपिना लब्धमाह / प्रयुज्यमानेऽपीति // युष्मद्युपपदे स्थानिनीत्येवोक्ती राम त्वं पाहीत्यादी युष्मत्प्रयोगे मद्धयमो न स्यात् / अतोऽपिग्रहणमिति भावः / अत्वं त्वं सम्पद्यत इत्यत्र तु न मद्धयमपुरुषः / तत्र युष्मच्छब्दस्य गौणत्वात्। भवानागच्छतील्यादौ भवच्छब्दयोगे तु न मद्धयमपुरुषः। युष्मच्छब्दस्य सम्बोद्धयैकविषयत्वात् / भवच्छब्दस्य तु स्वभावेन सम्बोद्धयासम्बोद्धयसाधारणत्वादित्यलम् / प्रहास इति॥ वाक्यद्वयमिदं सूत्रमा प्रहासे च मन्योपपदे इति प्रथमं वाक्यम्। मध्यम इत्यनुवर्तते। मनधातुः श्यन्विकरण: उपपदं यस्येति बहुव्रीहिः। मन्यपदश्रवणबलात् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 803