Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लिडादेशस्तिडार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः। तेन शबादयो न / 2173 / परस्मैपदानां णलतुसुस्थलथुसणल्बमाः / (3-4-82) लिटस्तिबादीनां नवानां णलादयो नव स्युः / 'भू' 'अ' इति स्थिते / 2174 / भुवो वुग्लुङ्लिटोः / (6-4-88) भुवो वुगागमः स्यात् / लुङ्लिटोरचि। नित्यत्वाद् बुग्गुणवृद्धी बाधते। 2175 / एकाचो द्वे प्रथमस्य / (6-1-1) 2176 / अजादेईितीयस्य / (6-1-2) इत्यधिकृत्य। स्थानषष्टयन्तम्। तिशित्सार्वधातुकमित्यस्मात् तिडित्यनुवर्तते। आर्धधातुकं शेष इत्यस्मादार्धधातुकमिति। तदाह / लडादेशस्तिङिति // एकसंज्ञाधिकारबहिर्भूतत्वात् सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह / आर्धधातुकसंज्ञ एवेति // लडइशाकटायनस्यैवेति सूत्रादेवकारानुवृत्तेरिति भावः / तेनेति // सार्वधातुकत्वाभावेन तन्निमित्ताः शपश्यनादयो न भवन्तीत्यर्थः / परस्मैपदानामिति // लिटस्तझयोरित्यस्मात् लिट इत्यनुवृत्तिमभिप्रेत्याह। लिटस्तिबादीनामिति // णलादय इति // णल , अतुस् , उस् , थल, अथुस् , अ, णल्, व, म, इत्येते नव यथासंख्यं स्युरित्यर्थः / तत्र तिपो णल् सर्वादेशः / न च णकारलकारयोश्चुटू इति हलन्त्यमिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वमिति वाच्यम् / सर्वादेशत्वात्प्राक णल: प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्तेः / णित्वन्तु जुहावेत्यादौ वृद्धयर्थम् / लित्वं तु लिस्वरार्थम् / ननु मद्धयमपुरुषबहुवचनथस्य विधीयमानः अकारः अलोन्त्यस्येत्यन्त्यस्य स्यात् / अकारस्य अकारविधिस्तु यथासंख्यापादनार्थ इति चेत् / सत्यम् / द्वयोरकारयोः पररूपेण अ इति सूत्रनिर्देशादनेकाल्त्वात् सर्वादेशत्वमिति भाष्ये स्पष्टम् / न च अतुसादीनामादेशत्वात् पूर्व विभक्तित्वाभावेन न विभक्ताविति निषेधाभावात् सकारस्येत्वन्दुर्वारमिति वाच्यम् / सकारादुपरि सकारान्तरस्य संयोगान्तलोपेन लुप्ततया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाभावादित्यलम् / भुवोवुगिति / अचीति // अचिश्नुधात्वित्यतस्तदनुवृत्तेरिति भावः / अचीति किम् / अभूत् / ननु णलि परत्वात् वुकं बाधित्वा अचोणितीति वृद्धिस्स्यात् / बभूविथेत्यत्र तु सार्वधातुकार्धधातुकयोरिति गुणस्स्यादित्यत आह / नित्यत्वादिति // कृतयोरपि गुणवृध्योरेकदेशविकृतन्यायात् वुक् प्रवर्तते / अकृतयोरपि प्रवर्तते / ततश्च कृताकृतप्रसङ्गी यो विधिस्सनित्य इति न्यायेन वुक् गुणवृद्धी बाधत इत्यर्थः / वुकि ककार इत् उकार उच्चारणार्थः / कित्वादन्तावयवः / भूव् अ इति स्थिते / एकाच इति। अजादेरिति। इत्यधिकृत्यति // षष्ठाद्धयायारम्भे द्वे इमे सूत्रे / ते च न विधायके / अतिप्रसङ्गात् / किन्तु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 803