Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा 2177 / लिटि धातोरनभ्यासस्य / (6-1-8) लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य / 'भूव्' 'भूव्' 'अ' इति स्थिते। 2178 / पूर्वोऽभ्यासः। (6-1-4) ध्यङस्सम्प्रसारणमित्यतः प्राक् अनुवयते एवेति भावः / लिटि धातोरिति // एकाचो द्वे प्रथमस्येत्यधिकृतम्। धातोरित्यवयवषष्ठी। तदाह / धात्ववयवस्येति // एकाच इति प्रथमस्येति च धात्ववयवस्य विशोषणम् / एकः अच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः / तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थः / एकाच इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् / अजादेर्द्वितीयस्येत्यप्यधिकृतम् / तत्राच्चासावादिव अजादिः तस्मादिति कर्मधारयात् पञ्चमी / तदाह / आदिभूतादचः परस्य तु द्वितीयस्येति / एकाच इति शेषः / अजादिधात्ववयवस्य एकाचश्चेत् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् / न तु प्रथमस्येति यावत् / अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाचः प्रथमस्येति कृयोगलक्षणषष्ठीञ्चाश्रित्य द्विः प्रयोग एवात्र विधीयते / न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् / आदेशप्रत्यययोरिति सूत्रभाष्येऽपि द्विः प्रयोगपक्ष एवोक्तः / तदिह विस्तरभयानलिखितम् / पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं द्वितीयत्वञ्च व्यपदशिवत्वेन बोद्धयम् / अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति तमिच्छति इन्दिन्द्रीयिषतीत्यादौ नन्द्रास्संयोगादय इति दकारस्य द्वित्वनिषेधश्च स्यात् / तत्राजादेरित्यनुवृत्तेः / धातोरिति किम् / तदभावे हि लिटि परे यः प्रथमः एकाच तस्य द्वे इत्यर्थः स्यात् / एवं सति पपाचेयादावेव स्यात् / न तु जजागारेत्यादाविति भाष्ये स्पष्टम् / न च पपाचेत्यादी लिटि धातोरिति द्वित्वे कृते लक्ष्ये लक्षणस्येति न्यायेन पुनर्द्वित्वस्याप्रसक्तेरनभ्यासग्रहणं व्यर्थमिति वाच्यम् / यङन्तात् सन्यङोरिति यनिमित्तकद्वित्वविशिष्टात् सनि सन्निमित्तकद्वित्वनिवृत्तये सन्नन्तात् सन्यङोरिति कृतद्वित्वाणिचि लुङि चडिः कृते चङीति द्वित्वनिवृत्तये चानभ्यासग्रहणस्यावश्यकत्वात् / भाष्ये तु कृष्णो नोनाव वृषभो यदीदमित्यादी नुधातोर्यङन्तात् सन्यङोरिति कृतद्वित्वात् नोनूय इत्यस्मात् लिटि कास्प्रत्ययादाममन्त्रे लिटीति मन्त्रपर्युदासादामभावे यस्य हल इति यकारलोपे अतो लोपे तिपो गलि वृद्धावावादेशे नोनावेत्यत्र लिटि धातोरिति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्या अनभ्यासग्रहणमनर्थकम् / छन्दसि वा वचनादित्युक्तम् / यडन्तात् सनि सन्नन्ताणिचि चट् लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् / प्रकृते च भूव अ इत्यत्र चत्वार एकाचः। तत्र भू इति प्रथमः। ऊन् इति द्वितीयः / ऊ इति व्यपदेशिवद्भावेन तृतीयैकाच् / भूव इति समुदायस्तु चतुर्थः / तत्र समुदाये द्विरुच्यमाने सर्वे अवयवाः द्विरुच्यन्त इति भूव इति समुदायस्यैव द्विवचनमिति भाष्ये स्पष्टम् / तदाह / भूव भूव अ इति स्थित इति // अत्र भूव् इत्यस्य एकाचः धात्ववयवत्वं प्रथमत्वञ्च व्यपदेशिवत्वाद्बोध्यम् / पूर्व इति // अत्रेति // एकाचो द्वे प्रथमस्येति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 803