Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 13 2183 / असिद्धवदताभात् / (6-4-22) इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् / इति वुकोऽसिद्धत्वादुवङि प्राप्ते / खयः तेषां चर: चटतकपा इत्यर्थः / अत्रापि यद्यद्वर्याः स्थानिनः तत्तद्वा आदेशा इत्यपि बोद्धयम् / तत्रापीति // तेष्वपि वर्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एव सन्तस्तत्तद्वर्या आदेशास्स्युः / एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वा आदेशास्स्युरित्यर्थः / पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः / कुत इयं व्यवस्थेत्यत आह / आन्तरतम्यादिति // झशां जशाञ्च घोषसंवारनादप्रयनसाम्यम् / खयां चराञ्च श्वासाघोषविवारप्रयत्नसाम्यम् / तत्तद्वर्याणां तत्तद्वर्या आदेशा इत्यत्र तु स्थानसाम्यन्नियामकं बोद्धयम् / तथा च प्रकृते अभ्यासभकारस्य बकारे सति बभूव अ इति स्थिते अचिश्नुधात्वित्युवङादेशमाशङ्कितुमाह / असिद्धवदिति // षष्ठस्य चतुर्थपादे इदं सूत्रम् / इनान्नलोप इति सूत्रात् पूर्वं पठितम्। आभादित्यभिविधावाङ् भस्येत्याधिकारमभिव्याप्येत्यर्थः / भाधिकारश्च आपादपरिसमाप्तरिति सिद्धान्तः / तथा च आपादपरिसमाप्तेरिति लभ्यते। विहितं कार्यमिति शेषः। किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादेवसूत्रादूर्द्धमिति लभ्यते। ततश्च इनान्नलोप इत्यारभ्यापादसमाप्तेः विहितं यदाभीयं कार्यं तदसिद्धवद्भवति। प्रवृत्तमप्यप्रवृत्तं भवतीत्यर्थः / अधिकारसूत्रमिदमुत्तरत्र इनान्नलोप इत्यादी प्रतिसूत्रमुपतिष्ठते / तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते / एवञ्च इनान्नलोप इत्यादितत्तदाभीयं कार्य भानलोप इत्याद्याभीये कार्ये कर्तव्ये असिद्धवदित्यर्थः पर्यवस्यति / अत्रेत्यनेन निमित्तसप्तम्यन्तेनत्वसिद्धीभवतः कार्यस्य यनिमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्ये कर्तव्ये सतीति लभ्यते। एतत्सर्वं भाष्ये स्थितम् / तदाह / इत ऊद्धमित्यादिना। तस्मिन्निति // आभीये कर्तव्ये सतीत्यर्थः / एधि शाधीत्युदाहारणम् / अत्र ध्वसोरेद्धावभ्यासलोपश्चेत्यस्तेरेत्वस्य शाहाविति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वात् हुझल्भ्योहेर्धिरिति हेर्धित्वमाभीयं प्रवर्तते। तथा जंघहीत्याद्यप्युदाहरणम् / हनधातोर्यङ्लुगन्तात् लोण्मध्यमपुरुषैकवचने सिपो हिभावे अनुदात्तोपदेशेति नलोपस्याभीयस्यासिद्धत्वादतोहेरित्याभीयो लुङ्न भवति / समानाश्रय इति किम् / पपुष इत्यत्र पाधातोलिट: कसौ लिटिधातोरिति द्वित्वे अभ्यासहस्त्रे वस्वन्तात् द्वितीयाबहुवचने शसि वसोस्सम्प्रसारणमाभीयमातोलोप इटि चेत्यालोपे आभीये कर्तव्ये असिद्धन्न भवति / आलोपः क्वसौ, सम्प्रसारणन्तु शसीति भिन्नाश्रयत्वात् / आभीय कर्तव्ये इति किम् / अभाजि राग इत्यत्र भञ्जश्चिणि रओर्घत्रि च कृते / रञ्जेश्च, घनि च भावकरणयोरिति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायानासिद्धत्वम् / आभादित्यभिविधिः किम् / भाधिकारात् प्रागित्युक्ते भूयानित्यत्र बहोर्लोपो भूच बहोरिति बहोभूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वन स्यात् / भस्येति सूत्रादूर्ध्वभावित्वादित्यलम् / इति वुकोऽसिद्धत्वादिति // वुक आभीयस्य अचि श्नुधात्वि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 803