________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 13 2183 / असिद्धवदताभात् / (6-4-22) इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् / इति वुकोऽसिद्धत्वादुवङि प्राप्ते / खयः तेषां चर: चटतकपा इत्यर्थः / अत्रापि यद्यद्वर्याः स्थानिनः तत्तद्वा आदेशा इत्यपि बोद्धयम् / तत्रापीति // तेष्वपि वर्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एव सन्तस्तत्तद्वर्या आदेशास्स्युः / एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वा आदेशास्स्युरित्यर्थः / पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः / कुत इयं व्यवस्थेत्यत आह / आन्तरतम्यादिति // झशां जशाञ्च घोषसंवारनादप्रयनसाम्यम् / खयां चराञ्च श्वासाघोषविवारप्रयत्नसाम्यम् / तत्तद्वर्याणां तत्तद्वर्या आदेशा इत्यत्र तु स्थानसाम्यन्नियामकं बोद्धयम् / तथा च प्रकृते अभ्यासभकारस्य बकारे सति बभूव अ इति स्थिते अचिश्नुधात्वित्युवङादेशमाशङ्कितुमाह / असिद्धवदिति // षष्ठस्य चतुर्थपादे इदं सूत्रम् / इनान्नलोप इति सूत्रात् पूर्वं पठितम्। आभादित्यभिविधावाङ् भस्येत्याधिकारमभिव्याप्येत्यर्थः / भाधिकारश्च आपादपरिसमाप्तरिति सिद्धान्तः / तथा च आपादपरिसमाप्तेरिति लभ्यते। विहितं कार्यमिति शेषः। किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादेवसूत्रादूर्द्धमिति लभ्यते। ततश्च इनान्नलोप इत्यारभ्यापादसमाप्तेः विहितं यदाभीयं कार्यं तदसिद्धवद्भवति। प्रवृत्तमप्यप्रवृत्तं भवतीत्यर्थः / अधिकारसूत्रमिदमुत्तरत्र इनान्नलोप इत्यादी प्रतिसूत्रमुपतिष्ठते / तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते / एवञ्च इनान्नलोप इत्यादितत्तदाभीयं कार्य भानलोप इत्याद्याभीये कार्ये कर्तव्ये असिद्धवदित्यर्थः पर्यवस्यति / अत्रेत्यनेन निमित्तसप्तम्यन्तेनत्वसिद्धीभवतः कार्यस्य यनिमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्ये कर्तव्ये सतीति लभ्यते। एतत्सर्वं भाष्ये स्थितम् / तदाह / इत ऊद्धमित्यादिना। तस्मिन्निति // आभीये कर्तव्ये सतीत्यर्थः / एधि शाधीत्युदाहारणम् / अत्र ध्वसोरेद्धावभ्यासलोपश्चेत्यस्तेरेत्वस्य शाहाविति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वात् हुझल्भ्योहेर्धिरिति हेर्धित्वमाभीयं प्रवर्तते। तथा जंघहीत्याद्यप्युदाहरणम् / हनधातोर्यङ्लुगन्तात् लोण्मध्यमपुरुषैकवचने सिपो हिभावे अनुदात्तोपदेशेति नलोपस्याभीयस्यासिद्धत्वादतोहेरित्याभीयो लुङ्न भवति / समानाश्रय इति किम् / पपुष इत्यत्र पाधातोलिट: कसौ लिटिधातोरिति द्वित्वे अभ्यासहस्त्रे वस्वन्तात् द्वितीयाबहुवचने शसि वसोस्सम्प्रसारणमाभीयमातोलोप इटि चेत्यालोपे आभीये कर्तव्ये असिद्धन्न भवति / आलोपः क्वसौ, सम्प्रसारणन्तु शसीति भिन्नाश्रयत्वात् / आभीय कर्तव्ये इति किम् / अभाजि राग इत्यत्र भञ्जश्चिणि रओर्घत्रि च कृते / रञ्जेश्च, घनि च भावकरणयोरिति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायानासिद्धत्वम् / आभादित्यभिविधिः किम् / भाधिकारात् प्रागित्युक्ते भूयानित्यत्र बहोर्लोपो भूच बहोरिति बहोभूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वन स्यात् / भस्येति सूत्रादूर्ध्वभावित्वादित्यलम् / इति वुकोऽसिद्धत्वादिति // वुक आभीयस्य अचि श्नुधात्वि For Private And Personal Use Only