________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि बुग्युटावुवयणोः सिद्धौ वक्तव्यौ / बभूव / बभवतुः।बभवुः। 2184 / आर्धधातुकस्येड्वलादेः / (7-2-35) वलादेरार्धधातुकस्येडागमः स्यात् / बभूविथ / बभूवथुः / बभूव / बभूव / बभूविव / बभूविम। 2185 / अनद्यतने लुट् / (3-3-15) भविष्यत्यनद्यतनेऽर्थे धातोलृट् स्यात् / / 2186 / स्यतासी ललुटोः / (3-1-33) 'ल' इति लङ्लटोग्रहणम् / धातोः स्यतासी एतौ प्रत्ययौ स्तो ललुटोः परतः / शबाद्यपवादः / त्युवङि आभीये कर्तव्ये असिद्धतया ऊकारस्योवडिः लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः / वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः / वुग्युटावुवङयणोरिति // यथासंख्यमन्वयः / बभूवेति // णलो णित्वन्तु जगादेत्यादौ वृद्धयर्थम् / बभूवतुरिति / तस अतुसादेशे वुगादि पूर्ववत् / सकारस्य रुत्वविसौ / बभवुरिति // झेरुसादेशे वुगादि पूर्ववत् / सिपस्थलि बभू थ इति स्थिते / आर्धधातुकस्येति // नेड्डशिकृतीत्यस्मादनुवृत्यैव सिद्धेरिहेड्ग्रहणन्नकार्यमिति नेडशीति सूत्रभाष्ये प्रत्याख्यातम् / आर्धधातुकस्येति किम् / जुगुप्सति / अत्र गुप्तिज किद्भयः इति सनो धातोरित्यधिकृत्य विहतत्वाभावान्नार्धधातुकत्वं / बभूविथेति // सिपस्थलि तस्य इडागमे बुगादि पूर्ववत् / बभूवथुरिति / थसः अथुसादेशे वुगादि पूर्ववत् / सकारस्य रुत्वविसौं / बभूवेति // मद्धयमपुरुषबहुवचनस्य अकारस्सर्वादेश इति परस्मैपदानां णलतुसित्यत्रोक्तम् / बुगादि पूर्ववत् / बभूवेति // मिपो लि बुगादि पूर्ववत् / बभूविवेति // वसो वादेश वलादित्वादिडागमे युगादि पूर्ववत् / नचात्र श्रयुकः कितीतीडागमनिषेधश्शङ्कथः / कृसभृवृस्तुद्रुश्रुवो लिटीति क्रयादिनियमादिसिद्धेः / बभूविमेति // मसो मादेशे इडागमे वुगादि पूर्ववत् // इति लिटप्रक्रिया // अनद्यतन इति // धातोरित्यधिकृतम् / भविष्यति गम्यादयः इत्यतः भविष्यतीत्यनुवर्तते / भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति। तदाह / भविष्यत्यनद्यतन इति ॥अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्यारव्यातः / उटावितौ / लुटस्तिबादयः / भू ति इति स्थिते कर्तरि शबिति शपि प्राप्ते। स्यतासी इति॥स्यश्च तासिश्चेति द्वन्द्वात् प्रथमाद्विवचनम् / तासेरिकार उञ्चारणार्थः। ल लुट् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् / ग्रहणमिति // लस्वरूपस्योभयत्राविशि For Private And Personal Use Only