________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 15 2187 / आर्धधातुकं शेषः / ( 3-4-114) तिशिद्भयोऽन्यो धात्वधिकारोक्त: प्रत्यय एतत्संज्ञः स्यात् / इट् / 2188 / लुटः प्रथमस्य डारौरसः / (2-4.85) 'डा' 'रौ' 'रस्' एते क्रमात्स्युः / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / 2189 / पुगन्तलघूपधस्य च / (7.3-86) पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः / येन नाव्यवधानं तेन व्यवहितेऽपि। वचनप्रामाण्यात् / तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः / 'भवित्' 'आ' अत्रेको गुणे प्राप्ने / ष्टत्वादिति भावः। धातोरित्यधिकृतं तदाह। धातोरिति // भू तास् ति इति स्थिते। आर्धधातुकमिति // तिशित्सार्वधातुकामति पूर्वसूत्रोपात्ततिशिदन्यश्शेषः तदाह / तिहशिद्भयोऽन्य इति / विहित इति // धातोरित्यधिकृतम् विहितविशेषणमाश्रीयत इति भावः / एवञ्च जुगुप्सतीत्यादौ गुप्तिज़ किद्भय इत्यादि विहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आर्धधातुकत्वाभावादिडागमो न भवति / एतत्संज्ञस्स्यादिति // आर्धधातुकसंज्ञक इत्यर्थः / इडिति // तास् प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादरितीडागम इत्यर्थः। भू इ तास् ति इति स्थिते / ऊकारस्य गुणे अवादेशे च भविता स् इति स्थिते। लुटःप्रथमस्येति ॥डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम्। लुट इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्येत्यर्थः। क्रमादिति // यथासंख्यलभ्यम्। ननु परस्मैपदस्य त्रयः प्रथमाः आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट् आदेशास्तु वय इति कथं यथासंख्यमिति चेन्न। डाच रौच रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् / डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्या सर्वादेशत्वम् / सति च तस्मिन् प्रत्ययत्वाच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् / एवंच भू ता स् आ इति स्थिते प्रक्रियां दर्शयति / डित्वसामर्थ्यादिति // डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः / तथाच भवित् आ इति स्थिते / पुगन्तेति // मिर्गुण इत्यतः गुण इत्यनुवर्तते / अङ्गस्येत्यधिकृतमवयवषष्टयन्तमाश्रीयते / पुगन्तलघूपधस्येति तद्विशेषणम् / पुक् अन्तो यस्य तत् पुगन्तम् / लध्वी उपधा यस्य तल्लघूपधम् / पुगन्तञ्च लघूपधञ्चेति समाहारद्वन्द्वात् षष्टी / इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितं स्थानषष्ठयन्तमाश्रीयते / तदाह / पुगन्तस्येत्यादिना / अंगस्येक इति // अङ्गावयवस्येत्यर्थः / द्वेष्टि द्वेष्टा इत्यायुदाहरणम् / नन्वत्रागावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण For Private And Personal Use Only