________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kalassage सिद्धान्तकौमुदीसहिता [भ्वादि अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्। 2179 / हलादिः शेषः / (7-4-60) अभ्यासस्यादिर्हल्शिष्यतेऽन्ये हलो लुप्यन्ते। इति वलोपः / 2180 / हवः / (7-4-59) अभ्यासस्याचो ह्रस्व: स्यात्। 2181 / भवतेरः / (7-4-73) भवतेरभ्यासोकारस्य 'अ' स्याल्लिटि। 2182 / अभ्यासे चर्च / (8-4-54) अभ्यासे झलां चरः स्युर्जशश्च / झशां जश:, / खयां चरः। तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेकः / आन्तरतस्यात्। षाष्ठद्वित्वप्रकरण इत्यर्थः / तेन सर्वस्य द्वे इत्यादिविहितस्य द्वित्वस्य न संग्रहः / कस्य पूर्व इत्याकांक्षायां द्वे इत्यनुवृत्तं षष्टया विपरिणतं सम्बद्धयते / तदाह / ये द्वे विहिते तयोरिति / हलादिरिति // अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते / शिष्यत इति शेषः कर्मणि घञ्। शिषधातुरितरनिवृत्तिपूर्वकावस्थितौ / तदाह / अभ्यासस्येत्यादिना। इति वलोप इति // भूव भूव इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः / भू भूव् अ इति स्थिते / हख इति // अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते / हुस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् / तदाह / अभ्यासस्याच इति // भू भूव अ इति स्थितम् / यद्यपि भवतेर इति वक्ष्यमाणाकारविधिनैव सिद्धमिदम् / तथापि लुलावेत्याद्यर्थमावश्यकमिदम् अत्रैव न्याय्यत्वादुपन्यस्तम्। भवतेर इति॥ भवते: अ इति छेदः भवतेरिति रितपा निर्देशः / भूधातोरित्यर्थः। इश्तिपौ धातुनिर्देशे इत्युक्तेः / अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते / व्यथो लिटि दीर्घ इत्यस्मात् लिटोति भूधातोरभ्यासस्य भवनकारः अलोत्यस्येत्यन्त्यस्योकारस्य भवति / तदाह / अभ्यासोकारस्यति // नानथकेऽलोन्त्यविधिरिति तु नेह प्रवर्तते / अनभ्यासविकार इत्युक्तः / भ भू व् अ इति स्थिते / अभ्यास इति // झलाञ्जशझशीत्यस्मात् झलामित्यनुवर्तते / चकारेण जश समुच्चीयते / तदाह / अभ्यासे झलामित्यादिना. // झलश्चतुर्विंशतिः / तत्र शषसाः शरः / तेषामभ्यासे लोपो वक्ष्यते / शपूर्वाः खय इति हकारस्य त्वभ्यासे कुहोश्चुरिति श्चुत्वं वक्ष्यते / एवञ्च झल्षु झयो विंशति रिहाभ्यासगताः स्थानिनो लभ्यन्ते / तेषां मद्धथे कस्य चरः कस्य जशः इत्याकांक्षायामाह / झशां जश इति // वर्गाणान्तृतीयचतुथी झशः / तेषां जशः जबगडदा इत्यर्थः / यद्यद्वाः स्थानिनः तत्तद्वर्या आदेशा इत्यपि बोद्धयम् / खयाञ्चर इति // वर्गाणां प्रथमद्वितीयाः For Private And Personal Use Only