Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लोट इकारस्य उ: स्यात् / भवतु / 2197 / तुह्योस्तातडाशिष्यन्यतरस्याम्। (7-1-35) आशिषि तुह्योस्तातका स्यात् / अनेकाल्त्वात्सर्वादेशः / यद्यपि * ङिञ्च' (43) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनडादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते / इहोत्सर्गापवादयोरपि समवलत्वात् / भवतात् / उः इति च्छेदः / एरिति षष्ट्यन्तम् / इवर्णस्येति लभ्यते / लोटो लडदित्यतो लोट इत्यनुवतते / तदाह / लोट इति / भवत्विति // तिपि शपि गुणे अवादेशे तिप इकारस्य उकारः / अथाशिषि लोटो विशेषमाह / तुह्योरिति // तुश्च हिश्च तुही तयोरिति विग्रहः / तातडि डकार इत / अकार उच्चारणार्थः / तादित्यादेशदिशध्यते / ननु किमस्य अनेकालत्वात्सर्वादेशता उत डित्वादन्तादेशतेत्यत आह / अनेकाल्त्वात् सर्वादेश इति // ननु डिच्चेत्यस्य सर्वादेशापवादतया अनादेरिव तातडोऽप्यन्त्यादेशत्वमेवोचितमित्याशङ्कते / यद्यपि डिच्चेत्ययमपवाद इति // परिहरति / तथापीति // परेण वाध्यते इत्यन्वयः / तातङादेशे डिच्चेत्ययं विधिः अनेकाल शित् सर्वस्येति परेण बाध्यत इत्यर्थः / ननु परनित्यान्तरङ्गापवादानामुनरोत्तरं बलीय इति परापेक्षया अपवादस्य प्रबलत्वात् डिच्चेत्यन्तादेशत्वमेव तातडि युक्तमित्यत आह / तातङि मन्थरं प्रवृत्त इति // डिच्चेति विधिरिति शेषः / तातविषये डिच्चेति विधिमन्थरम्प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः / कुतो मन्दप्रवृत्तिकत्वभित्यत आह। अनन्यार्थेत्यादिना॥ अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते नदनन्यार्थम् / तथाविधं ङित्वं येषान्तेषु अनादिषु डिच्चेति विधिः चरितार्थः / लब्धप्रयोजनक इति कृत्वा मन्दम्प्रवृत्त इत्यर्थः / तातडो डित्वन्तु अन्तादेशत्वापेक्षया अनन्या नेत्याह / सम्भवत्प्रयोजनङकारे इति // सम्भवन्ति प्रयोजनानि अन्यानि यस्य सः सम्भवत्प्रयोजनः / तथाविधः डकारः यस्य तथाविधे तातडीत्यर्थः। कथं सम्भवत्प्रयोजनकत्वमित्यत आह / गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतयोते // द्विष्टादित्यादी लघूपधादिगुणनिषेधः / स्तुतात् युतादित्यादावुतोवृद्धि कि हलीति विहिताया वृध्देनिषेधः / वशकान्तौ उष्टादित्यत्र अहिज्यावयीति सम्प्रसारणम् / आदिना ब्रूतादित्यत्र व ईडितीटोऽभावस्य संग्रहः / ननु तातविषये डिच्चेति विधिमन्दम्प्रवर्तताम् / अथापि परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन डिच्चेत्यनेन बाध एवोचित इत्यत आह / इहेति // इह तातविषये अनेकालशित्सर्वस्येति सामान्यशास्त्रस्य डिच्चेति विशेषशास्त्रस्य च समबलत्वात् / सामान्यशास्त्रं विशेषशास्त्रेण न वाध्यत इत्यर्थः / अयं भावः / अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् / प्रकृते च डिच्चेति विधिः अनादिडित्वमन्तादेशत्वैकप्रयोजनकम्। प्रयोजनान्तरविरहेण निरवकाशत्वात् / अटिति परिगृहणन् कृतार्थतामनुभवन तातडो हित्वम प्रयोजनान्तरसत्वेन सावकाशन्वादुपेक्षन इति। For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 803