Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 15 2187 / आर्धधातुकं शेषः / ( 3-4-114) तिशिद्भयोऽन्यो धात्वधिकारोक्त: प्रत्यय एतत्संज्ञः स्यात् / इट् / 2188 / लुटः प्रथमस्य डारौरसः / (2-4.85) 'डा' 'रौ' 'रस्' एते क्रमात्स्युः / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / 2189 / पुगन्तलघूपधस्य च / (7.3-86) पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः / येन नाव्यवधानं तेन व्यवहितेऽपि। वचनप्रामाण्यात् / तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः / 'भवित्' 'आ' अत्रेको गुणे प्राप्ने / ष्टत्वादिति भावः। धातोरित्यधिकृतं तदाह। धातोरिति // भू तास् ति इति स्थिते। आर्धधातुकमिति // तिशित्सार्वधातुकामति पूर्वसूत्रोपात्ततिशिदन्यश्शेषः तदाह / तिहशिद्भयोऽन्य इति / विहित इति // धातोरित्यधिकृतम् विहितविशेषणमाश्रीयत इति भावः / एवञ्च जुगुप्सतीत्यादौ गुप्तिज़ किद्भय इत्यादि विहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आर्धधातुकत्वाभावादिडागमो न भवति / एतत्संज्ञस्स्यादिति // आर्धधातुकसंज्ञक इत्यर्थः / इडिति // तास् प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादरितीडागम इत्यर्थः। भू इ तास् ति इति स्थिते / ऊकारस्य गुणे अवादेशे च भविता स् इति स्थिते। लुटःप्रथमस्येति ॥डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम्। लुट इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्येत्यर्थः। क्रमादिति // यथासंख्यलभ्यम्। ननु परस्मैपदस्य त्रयः प्रथमाः आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट् आदेशास्तु वय इति कथं यथासंख्यमिति चेन्न। डाच रौच रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् / डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्या सर्वादेशत्वम् / सति च तस्मिन् प्रत्ययत्वाच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् / एवंच भू ता स् आ इति स्थिते प्रक्रियां दर्शयति / डित्वसामर्थ्यादिति // डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः / तथाच भवित् आ इति स्थिते / पुगन्तेति // मिर्गुण इत्यतः गुण इत्यनुवर्तते / अङ्गस्येत्यधिकृतमवयवषष्टयन्तमाश्रीयते / पुगन्तलघूपधस्येति तद्विशेषणम् / पुक् अन्तो यस्य तत् पुगन्तम् / लध्वी उपधा यस्य तल्लघूपधम् / पुगन्तञ्च लघूपधञ्चेति समाहारद्वन्द्वात् षष्टी / इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितं स्थानषष्ठयन्तमाश्रीयते / तदाह / पुगन्तस्येत्यादिना / अंगस्येक इति // अङ्गावयवस्येत्यर्थः / द्वेष्टि द्वेष्टा इत्यायुदाहरणम् / नन्वत्रागावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 803