Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा अहं भवामि। आवां भवावः। वयं भवामः। एहि मन्य ओदनं भोक्ष्यस इति भुक्त: सोऽतिथिभिः / एतमेत वा मन्ये ओदनं भोक्ष्येथे। भोक्ष्यध्वे / भोक्ष्ये / भोक्ष्यावहे / भोक्ष्यामहे / मन्यसे। मन्येथे। मन्यध्वे / इत्यादिरर्थः / युष्मद्युपपदे' (2162) इत्याद्यनुवर्तते तेनेह न। एतु भवान्मन्यते ओदनं भोक्ष्य इति / भुक्तः सोऽतिथिभिः / 'प्रहासे' किम् / यथार्थकथने मा भूत्। एहि मन्यस ओदनं भोक्ष्य इति भुक्त: सोऽतिथिभिरित्यादि। 2171 / परोक्षे लिट् / (3-2-115) भूतानद्यतनपरोक्षार्थवृत्तेधीतोलिट् स्यात् / लस्य तिबादयः / 2172 / लिट् च। (3-4-115) भवामीति // न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाङ्गम् / न तु भवेति विकरणान्तमिति वाच्यम्। यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गमित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् / भवावो, भवाम इति // लस्य वसि मसि च शपि गुणे अवादेशे अतो दीर्घे रुत्वे विसर्गे च रूपे। न विभक्ताविति सस्य नेत्वम्। अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह / स भवतीत्यादि ॥अथ प्रहासे चेति सूत्रस्योदाहरति / एहीति // सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् / भो जामातः, एहि आगच्छ, ओदनं, भोक्ष्य, इति त्वम्मन्यसे, नैताक्तमित्यर्थः / कुत इत्यत आह / भुक्तस्सोऽतिथिभिरिति // स ओदनः अतिथिभिर्भक्षित इत्यर्थः / अत्र भुजेरुत्तमपुरुषे प्राप्ते मद्धयमः पुरुषः। मन्यतेस्तु मद्धयमपुरुषे प्राप्ते उत्तमः पुरुषः / एतं, एतवेति // हे जामातरौ आगच्छतम्। ओदनं भोक्ष्यावह इति मन्येथे इत्यर्थः / भो जामातरः ओदनं भोक्ष्यामह इति मन्यध्वे इति चोभयत्रापि भुजेरुत्तमे प्राप्ते मद्धयमः / मन्यतेस्तु मद्धयमे प्राप्ते उत्तमः / द्वित्वबहुत्वयोरेकवचनञ्च / इत्यादीति // एहि एतं एतवा मन्ये जलं पास्यावः पास्याम इत्यादि संग्रहः। मन्ये इत्युत्तमपुरुषैकवचनान्तम् व्याचष्टे मन्यस इत्यादिना / अनुवर्तत इति // प्रहासेचेति सूत्र इति शेषः / एतु भवानिति // युष्मद्भवतोः पर्यायत्वाभावस्यानुपदमेवोक्तत्वादिति भावः / इति लट्प्रक्रिया // परोक्षे लिडिति // अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते / भूते इत्यधिकृतम् / परोक्षत्वं धात्वर्थविशेषणम् / तदाह / भूतानद्यतनेत्यादिना // अतीतरानेरन्त्ययामेन आगामिराराद्ययामेन सहितो दिवसः अद्यतन इति लुङ्सूत्रभाष्ये कैय्यटे च स्थितम् / परोक्षत्वन्तु वर्षशतवृत्तत्वमित्येके / वर्षसहस्रवृत्तत्वमित्यपरे / यहवृत्तत्वं त्रयहवृत्तत्वं चेत्यन्ये / कुज्यकटाद्यन्तरितत्वमितीतरे / एते पक्षा भाष्ये स्थिताः / तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वमित्येव सर्वसम्मतमित्यलम् / लस्य तिवादय इति॥ तिबादिनवकमित्यर्थः। लिट्चेति॥ लिडिति लुप्त For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 803