Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 8
________________ RW आवश्यके घरोऽन्यो वा तदभावे देशनां करोतीत्येष द्वारगाधासमासार्थ । विस्तरार्य प्रतिद्वारं वक्ष्यामः, तत्र नन्विदं. समवसरणंडारगाथा श्रीमलय- यत्र भगवान् कर यत्र भगवान् धर्ममाचष्टे तत्र नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारं व्याचिख्यासुरिदमाह देवकृत्य समवसर 1. जत्थ अपुत्वोसरणं जत्य य देवो महड्डिओ एइ । वाउदयपुप्फवद्दलपागारतिअंच अभिओगा ॥५४४॥ यत्र क्षेत्रे ग्रामे नगरे वा अपूर्वम्-अभूतपूर्व समवसरणं भवति, यत्र वा भूतपूर्वसमवसरणे क्षेत्रे महर्द्धिको देव एति॥३०॥ आगच्छति, तत्र किमित्याह-चातं रेण्याद्यपनोदाय उदकं (उदक) वाईलं भाविरेणुसन्तापोपशान्तये, पुष्पवृष्टिनिमित्तं || वाईलं पुष्पवाईलं तत् क्षितिविभूषणाय, वाईलशब्द उदकपुष्पयोः प्रत्येकमभिसम्बध्यते, तथा प्राकारत्रिकं च, सर्वमेतत् अभियोगमहन्तीत्याभियोग्या देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियमः॥ एवं तावत् सामान्येन समवसरणकरआणविधिरुतः, सम्प्रति विशेषेण प्रतिपादयति मणि-कणग-रयणचित्तं मूमीभागं समंतओ सुरहिं । आजोअणंतरेणं करिति देवा विचित्तं तु॥५४५॥ इह यत्र समवसरणं भवति तत्र योजनपरिमाणं क्षेत्रमाभियोग्या देवाः सम्बकवातं विकुर्वित्वा तेन विशुद्धरजः कुर्वन्ति, ततः सुरभिगन्धोदकवृष्ट्या निहतरजः, तत आयोजनान्तरेण-योजनपरिमाणं भूमिभाग मणयः-चन्द्रकान्तादयः कनकं-देवकाञ्चनं रतानि-इन्द्रनीलादीनि अथवा स्थलसमुद्भवा मणयो जलसमुद्भवानि रत्नानि तैश्चित्रं समन्ततः DIL॥३०॥ सर्वासु दिक्षु सुरर्मि-सुगन्धिगन्धयुक्तं, मणीनां सुरभिगन्धोदकस्य पुष्पाणां चातिमनोहारिगन्धयुक्तत्वात्, विचित्रम्अपूर्व देवा आभियोग्याः कुर्वन्ति । SHOROSECRkm Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 308