Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीमलय-3
यवस्था
भारत महिहि पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परुप्पर मच्छरो न भयं ५६२ देवादीनां
| ये अल्पर्द्धयो भगवतः समवसरणे पूर्वनिषण्णास्ते आगच्छन्तं महर्द्धिक प्रणिपतन्ति, अथ महर्द्धिकाःप्रथमं समवसरणे निषसमवमरण
ण्णास्ततः पश्चात् ये अल्पद्धिकाः समागच्छन्ति ते तान् पूर्वस्थितान् महद्धिकान् प्रणिपतन्तो व्रजन्ति, तथा तेषांनाऽपि तथा- प्राकारास्थितानां यन्त्रणा-आयत्तता नापि विकथा न च परस्परं मत्सरो,नापि विरोधिनामपि सत्त्वानां परस्परं भयं च, भगवतोऽनुभावात्॥एतत्सर्व प्रथमप्राकारान्तरे व्यवस्थितम्, अथ द्वितीयप्राकारान्तरे तृतीयप्राकारान्तरेच किं व्यवतिष्ठते इत्याहबिइयम्मि हुंति तिरिया तइए पायारमंतरे जाणा । पायारजढे तिरियावि वंति पत्तेअ मिस्सा वा ॥ ५६३ ॥ र द्वितीयप्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीयप्राकारान्तरे यानानि, प्राकारजहे-प्राकाररहिते बहिरित्यर्थः, तिर्य
चोऽपि भवन्ति, अपिशब्दात् मनुष्यदेवा अपि, ते च प्रत्येकं कदाचिद्भवन्ति-कदाचित्तियश्च एव कदाचिन्मनुष्या एव * कदाचिद्देवा एव, तथा कदाचिन्मिश्रा वा, एते च प्रत्येक मिश्रा वा प्रविशन्तो निर्गच्छन्तश्च वेदितव्याः॥गतं समवसरणद्वारम् , अधुना द्वितीयद्वारप्रतिपादनार्थमाह- . सवं च देसविरई सम्मं घेच्छइ व होइ कहणा उ । इहरा अमूढलक्खो न कहेह भविस्सइ न तं च ॥ ५६४॥
विरतिशब्द उभयत्रापि सम्बध्यते, सर्व-सर्वविरतिं देशविरतिं सम्यक्त्वं वा ग्रहीष्यति, वाशब्दस्य व्यवहितः ॥३.५॥ ४सम्बन्धः, ततः कथना कथनं भगवतः प्रवर्तते, 'इहर'त्ति इतरथा अमूढलक्ष्या समस्तज्ञेयाविपरीतवेदनाः, किं-न साकथयति । आह-यद्येवं समवसरणकरणप्रयासो विबुधानामनर्यकः, कृतेऽपि नियमतोऽकथनादित्यत आह-भविष्यति ||
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 308