Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आवश्यके यते स तं प्रणमतीति भगवान् तीर्थ प्रणमति, तथा पूजितेन पूजा पूजितपूजा सा चास्य कृता भवति, पूजितपूजको हिसामायिश्रीमलय- लोकः, भगवांश्च जगत्रयेऽपि पूज्यः, ततो यदि भगवता पूजितं भवति ततः सकलेऽपि जगति तत्पूजितं भवतीति प्रण- कानि सासमवसरणे मति, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, किमुक्तं भवति ?-विनयमूलो धर्मो भगवता प्रज्ञा- वागमन दापनीयः, तद् यदि प्रथमं स्वयमेव भगवान् विनयं प्रयुक्त ततो लोकः सम्यग्विनयं प्रज्ञाप्यमानं श्रद्धत्ते करोति च, अथवा
रूपं च यथा कृतकृत्योऽपि भगवान् कथां कथयति तथा तीर्थमपि नमति, आह-नन्विदमपि धर्मकथनं भगवतः कृतकृत्यस्यायुक्तमेव, न, तस्य तीर्थकरनामकर्मविपाकप्रभवत्वात् , उक्तं च प्राक् 'तंच कहं वेइजई'इत्यादि । आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तब्यम् ? अनागच्छतो वा किं प्रायश्चित्तमित्यत आहन जत्थ अपुरोसरणं अदिद्वपुवं च जेण समणेणं । बारसहि जोअणेहिं सो एइ अणागए लहुआ ॥ ५६८॥ ४ यत्र तत्तीर्थकरापेक्षया अपूर्वम्-अभूतपूर्व समवसरणं न दृष्टपूर्व वा येन श्रमणेन स द्वादशभ्यो योजनेभ्य आगदीच्छति, अथ नागच्छति अवज्ञया ततोऽनागते सति 'लहुय'त्ति चतुर्लघवः प्रायश्चित्तम् ॥ गतं केवइअत्ति द्वारम्, अधुना * रूपपृच्छाद्वारप्रकटनार्थमाह
सबसुरा जइ रुवं अंगुटुपमाणयं विउविजा। जिणपायंगुलु पइ न सोहए तं जहिंगालो ॥५६९॥ अथ कीदृग्भगवतो रूपं १, उच्यते- सर्वे सुरा अशेषसुन्दररूपनिर्मापणशक्त्या यदि अङ्गुष्ठप्रमाणकं रूपं विकुर्वीरन् । तथापि तजिनपादानुष्ठं प्रति न शोभते यथाऽजारः॥ साम्प्रतं प्रसङ्गवो गणधरादीनां रूपसम्पदमभिषित्सुराह
ARRIORLGAONKA
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 308