Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 21
________________ यदि धर्म ततः स शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धे प्रवचनम् , तथा ग्राह्यवाक्यंश्च-आदेयवाक्यश्च सुरूपो भवति, चशब्दात् श्रोतृणां रूपाद्यभिमानापहारी च, अत एतैः कारणैर्भगवतो रूपं प्रशंसामः अथवा पृच्छेति भगवान देवनर*तिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयविच्छित्तिं करोति !, उच्यते-युगपत् , किमित्याह- . कालेण असंखेणवि संखाईयाण संसईणं तु ।मा संसयवुच्छित्तीन हज कमवागरणदोसा ॥ ५७५॥ यदि एकैकस्य परिपाव्या एकैकं संशयं परिच्छिन्द्यात् ततः सत्यातीतानां देवानां संशयिनामसवेनापि कालेन संशयविच्छित्तिनं स्यात् , कुत इत्याह-क्रमेण व्याकरणं क्रमव्याकरणं स एव दोषः क्रमव्याकरणदोषस्तस्मात्, ततो युग-1 ४|पद् व्याकरोति ॥ युगपद्व्याकरणे गुणमुपदर्शयतिदासबत्थवि अ समत्तं रिद्धिविसेसो अकालहरणं च । सनुपचओऽवि अ अर्चितगुणभूइओ जुगवं ॥५७६ ॥ | सर्वत्र-सर्वसत्त्वेषु समत्वम्-अविषमत्वं युगपत्कथनेन भगवतो रागद्वेषरहितस्य प्रथितं भवति, अन्यथा तुल्यकालसंश४ यिनां युगपजिज्ञासुतयोपस्थितानां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गः, सामान्यकेवलिनां तासङ्ग इति चेत्, हैन, तेषामित्थं देशनाकरणायोगात् , तथा ऋद्धिविशेष एवं भगवतः प्रथितो भवति, यत् युगपत् सर्वेषामेव संशयिनाम शेषसंशयव्यवच्छित्तिं करोति, तथा अकालहरणं भवति, भगवता युगपत्संशयापनोदात्, क्रमेण कथने तु कस्यचित्संश४. यिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिताः प्राणिनो भवन्तीति युक्तं, सर्वज्ञप्रत्ययोऽपि तेषामेवमुपजायते, यथा सर्वज्ञोऽयं इगताशेषसंचयापनोदात्, न खल्वसर्वज्ञ एककालमशेषसंशयापनो Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 308