Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CSCALAMMA
जोइसियभवणवंतरदेवीओ दक्खिणेण पविसे । चिट्ठति दक्षिणावरदिसिम्मि तिगुणं जिणं काउं ॥११॥ अवरेण भवणवासीवंतरजोइससुरा य अतिगंतुं । अवरुत्तरदिसिभाए चिट्ठति जिणं नमंसित्ता ॥ १९८॥ समहिंदा कप्पसुरा राया नरनारिओ उईणेणं । पविसित्ता पुछुत्तरदिसीइ चिटुंति पंजलिया ॥११९॥ इक्किक्काइ दिसाए तिगं तिगं होइ संनिविटुंतु। आइचरिमे विमिस्सा थीपुरिसा सेस पत्तेअं॥५६१ ॥ संयता वैमानिकस्त्रियः संयत्यः पूर्वेण-पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणं कृत्वा पूर्वदक्षिणे दिग्भागे तिष्ठन्ति । ज्योतिकभवनब्यन्तरदेव्यो दक्षिणेन द्वारेण प्रविश्य त्रिगुणं प्रदक्षिणं जिनं कृत्वा दक्षिणापरदिग्भागे पूर्वक्रमेण तिष्ठन्ति । अपरेण-पश्चिमद्वारेण भवनवासिनो व्यन्तरा ज्योतिष्कसुराश्च अतिगत्य-प्रविश्य जिनं नमस्कृत्यापरोचरदिग्भागे, वायव्यकोणे इत्यर्थः, पूर्वक्रमेण तिष्ठन्ति ॥समहेन्द्रा-महर्द्धिभिरिन्द्रः सहिताः कल्पसुरा:-कल्पोपपन्नदेवाः राजानः नराः सामान्यपुरुषा नार्यश्च उदीच्येन-उत्तरेण द्वारेण प्रविश्य भगवन्तं प्रणम्य प्राञ्जलयः पूर्वोत्तरदिग्भागे तिष्ठन्ति । अभिहितार्थोपसमाह-एकैकस्यां पूर्वदक्षिणादिकायां दिशि त्रिकं त्रिकं भवति सन्निविष्ट, तद्यथा-पूर्वदक्षिणस्यां संयतवैमानिकदेवीश्रमणीरूपं, दक्षिणापरस्यां भवनवासिज्योतिष्कव्यन्तरदेवीरूपं, अपरोत्तरस्यां भवनपतिज्योतिष्कव्यन्तरदेवरूपं, उत्तरपूर्वस्यां वैमानिकमनुष्यमनुष्यस्त्रीरूपमिति, आदिमे च विके-पूर्वदक्षिणदिग्गते चरमे च त्रिके-पूर्वोत्तरदिग्गते विमिश्रा भवन्ति, स्त्रियः पुरुषाश्च तिष्ठन्तीति भावः, शेषे-त्रिकद्वये प्रत्येकं भवति, अपरादक्षिणे दिग्भागे केवला:खिय एव अपरोत्तरे च दिग्भागे केवलाः पुरुषा एवेति भावार्थः। तेषां चत्वं स्थितानां देवनराणामियं मयांदा,
www.jainelibrary.org
For Private & Personal use only
Jain Education Interation

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 308