Book Title: Avashyak Niryukti Part 07
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 13
________________ २. * आवश्य:नियुजित • ६२मद्रीयवृत्ति • समाषांतर (भाग-७) एगविहस्सासंजमस्स हवतीह पज्जवसमूहो । एवंऽतियारविसोहि काउं कुणती णमोक्कारं ॥६॥ णमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकरणाय प्रतिक्रामन् नमस्कारपूर्वकं प्रतिक्रमन्नाह - नमो चउवीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं (सूत्रं) 5 नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्तं - "बहुवयणेण दुवयणं छट्ठिविभत्तीएँ भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥१॥" इत्थं नमस्कृत्य प्रस्तुतस्य गुणव्यावर्णनायाह - इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं नेआउयं संसुद्धं 10 सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति (सूत्रं) પર્યાયસમૂહ = ભેદસમૂહ જ છે અર્થાત્ તે બધા અતિચારો આ એકવિધ અસંયમનો જ વિસ્તાર છે. मा प्रभारी मतियारोन विशुद्धिने रीने ते ७१ वे भाग माहितीर्थ रोने णमो चउवीसाए..... 15 वि दा२॥ नम२७१२ ४३ छ. ॥४-६॥ અવતરણિકા : અથવા પૂર્વની અશુભ સેવનાથી (= પાપાચરણથી) પાછો ફરેલો અપુનઃકરણ માટે પ્રતિક્રમણ કરતો સાધુ નમસ્કારપૂર્વક પ્રતિક્રમણ કરતા કહે છે (આશય એ છે કે એકવાર પ્રતિ. थगयुं. वे असंजमं पडिक्कमामि वि. २॥ भाटे ? तो पुन:४२९। माटे. सने ते माटे प्रथम नमः॥२ કરે છે ; 20 सूत्रार्थ : टार्थ प्रभारी वी. ટીકાર્થ : ઋષભ વિગેરેથી લઈને મહાવીર સુધીના ચોવીસ તીર્થકરોને નમસ્કાર થાઓ. પ્રાકૃતમાં ચતુર્થીવિભક્તિના અર્થમાં ષષ્ઠીવિભક્તિ થાય છે. કહ્યું છે – “બહુવચનવડે દ્વિચવનનો भने पहाविमति43 यतुानो निर्देश थाय छे. भ3 जह हत्था तह पाया (A) 14 भने ५२॥ ले डोवा छता निर्देश पहुवयनमा यो छ.) नमोत्थु देवाहिदेवाणं ( नमस् न। योगमा यतुथा 25 थवाने पहले ५४. 25 छ. अर्थ यतुर्थी वो.)" અવતરણિકા : આ પ્રમાણે નમસ્કાર કરીને પ્રસ્તુત (નૈરૈધ્ય પ્રવચનની આરાધના કરવા માટે જ ઉપસ્થિત થયેલો હોવાથી પ્રસ્તુત) એવા નૈર્ગથ્ય પ્રવચનના ગુણોનું વર્ણન કરવા માટે કહે છે કે सूत्रार्थ : टीडा प्रभारी वो. २. एकविधस्यासंयमस्य भवतीह पर्यवसमूहः । एवमतिचारविशोधिं कृत्वा करोति नमस्कारम् ॥६॥ 30 बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥१॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 356