Book Title: Atmanand Prakash Pustak 031 Ank 12 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જ આમાનન્દ પ્રકાશ. આ ॥वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वा| नाम् । मैत्री मे सर्वसत्त्वेषु । धैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इल्यनर्थान्तरम् ॥ तम्मोहाभिभूतेषु मतिश्रुत्तविभङ्गाज्ञानपम्बितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति । माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेच्यनर्थान्तरम् ।। तत्त्वार्थभाष्य-सप्तम अध्याय. पुस्तक ३१ } वीर सं. २४६०. अषाढ. आत्म सं. ३९ { अंक १२ मो. મહાત્માશ્રી સિદ્ધાર્ષિપ્રણીત ઉપમિતિ ભવપ્રપંચાકક્ષાનું સપદ્ય-ગદ્ય ભાષાંતર. (ndi Y४या २८३ १३.) ધર્મ નો ઉપાલંભ ? કદmત્યાગ અને પરમાત્રગ્રહણને આગ્રહ, पछी---- २3 Set महता. તે કુંઅને દળ ફરી ફરી ફેંકતાં રંક પ્રાણી પ્રત્યે ભાખે ઈતર નર તે તાસ વિચાર જાણી, For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31