SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જ આમાનન્દ પ્રકાશ. આ ॥वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वा| नाम् । मैत्री मे सर्वसत्त्वेषु । धैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इल्यनर्थान्तरम् ॥ तम्मोहाभिभूतेषु मतिश्रुत्तविभङ्गाज्ञानपम्बितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति । माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेच्यनर्थान्तरम् ।। तत्त्वार्थभाष्य-सप्तम अध्याय. पुस्तक ३१ } वीर सं. २४६०. अषाढ. आत्म सं. ३९ { अंक १२ मो. મહાત્માશ્રી સિદ્ધાર્ષિપ્રણીત ઉપમિતિ ભવપ્રપંચાકક્ષાનું સપદ્ય-ગદ્ય ભાષાંતર. (ndi Y४या २८३ १३.) ધર્મ નો ઉપાલંભ ? કદmત્યાગ અને પરમાત્રગ્રહણને આગ્રહ, पछी---- २3 Set महता. તે કુંઅને દળ ફરી ફરી ફેંકતાં રંક પ્રાણી પ્રત્યે ભાખે ઈતર નર તે તાસ વિચાર જાણી, For Private And Personal Use Only
SR No.531369
Book TitleAtmanand Prakash Pustak 031 Ank 12
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages31
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy