________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
જ આમાનન્દ પ્રકાશ. આ
॥वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वा| नाम् । मैत्री मे सर्वसत्त्वेषु । धैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इल्यनर्थान्तरम् ॥ तम्मोहाभिभूतेषु मतिश्रुत्तविभङ्गाज्ञानपम्बितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति । माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेच्यनर्थान्तरम् ।।
तत्त्वार्थभाष्य-सप्तम अध्याय.
पुस्तक ३१ } वीर सं. २४६०. अषाढ. आत्म सं. ३९ { अंक १२ मो.
મહાત્માશ્રી સિદ્ધાર્ષિપ્રણીત ઉપમિતિ ભવપ્રપંચાકક્ષાનું સપદ્ય-ગદ્ય ભાષાંતર.
(ndi Y४या २८३ १३.)
ધર્મ નો ઉપાલંભ ? કદmત્યાગ અને પરમાત્રગ્રહણને આગ્રહ,
पछी---- २3 Set
महता. તે કુંઅને દળ ફરી ફરી ફેંકતાં રંક પ્રાણી
પ્રત્યે ભાખે ઈતર નર તે તાસ વિચાર જાણી,
For Private And Personal Use Only