Book Title: Atmanand Prakash Pustak 030 Ank 09
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | | -- श्री exies - આમાન પ્રકાશ. ॥ वन्दे वीरम् ॥ बाह्यविषयव्यामोदमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयति. तव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् कि. श्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवबज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।। योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि. -राह - शा -राक पुस्तक ३० । वीर सं. २४१९. चैत्र आत्म सं. ३७. १ अंक ९ मो. શ્રી વીર જયંતિ. -:२त्नभाया*:-- વીર જયંતિ આજ ઉજવીએ, વીર વિભુનો જય ગજવિએ, વીર ગુણાનું સ્મરણ કરીએ, વીર ગુણેથી આત્મ ભરીએ; ધન્ય દિવસ છે આજતણે આ, ધન્ય ઘડી છે આજ ગણે આ, न्य पितात! सननी याया! भारतनी माथी बन्या! ... ... ... वीर यति० १ વિશ સ્થાનકનું સેવન કરીને, પૂર્વ ભવમાં પુણ્ય ભરીને, તીર્થપતિ તે જે દિન જમ્યા, નારકીયે ક્ષણ સુખ પામ્યા; * ॥ २त्नमाला प्राचीन पर सुंदर छ छे. ||: For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 34