Book Title: Atmanand Prakash Pustak 029 Ank 06
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 | 0 . श्री ! | આ માનદ મકાશી. ॥ वन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रत समत्रितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्य दिसारं भैत्रीप्रमोदकरुणामाध्यमथ्यप्रधानं सत्त्वादिषु विषयेषु । अध्यात्म योगविशेषं । अतोऽध्यात्मात् । पापक्ष यो ज्ञानावर णादि क्लिष्ट कर्मप्रलयः। सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तद्वृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । योगबिन्दु-श्री हरिभद्रसूरि. -ARAL-III पुस्तक २९ । वीर सं. २४५८. पोप. अात्म सं. ३६. १ अंक ६ छो. સુહદ્ ગોષ્ઠી. ( २१. ) ( यास-भेरे। मन ६२ लीना राधा २४।७. ) જાવું સકલ છે ભ્રાત ! રહે સ્વકૃત કર્મ સાથ; વિષમ વિચિત્ર વાટ, વાત એ વિચારીએ. . ong. કેણુ તું આવ્યું છે કયાંથી, કયાં જવું એ જાણ શાથી; અગમ ગમન ગતી, એહ અવલેકીએ. ( 3 ) મેહ મદથી મદાંધ, ચક્ષુ છતાં પ્રબળ અંધ; કાર્યાકાર્યને ન બંધ, જરૂર અંધ જાણીએ. ____ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30