________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2
|
0 . श्री ! | આ માનદ મકાશી.
॥ वन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रत समत्रितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्य दिसारं भैत्रीप्रमोदकरुणामाध्यमथ्यप्रधानं सत्त्वादिषु विषयेषु । अध्यात्म योगविशेषं । अतोऽध्यात्मात् । पापक्ष यो ज्ञानावर णादि क्लिष्ट कर्मप्रलयः। सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तद्वृत्तम् । अमृतं पीयूषम् । स्फुटं भवति ।
योगबिन्दु-श्री हरिभद्रसूरि. -ARAL-III पुस्तक २९ । वीर सं. २४५८. पोप. अात्म सं. ३६. १ अंक ६ छो.
સુહદ્ ગોષ્ઠી.
( २१. ) ( यास-भेरे। मन ६२ लीना राधा २४।७. )
જાવું સકલ છે ભ્રાત ! રહે સ્વકૃત કર્મ સાથ; વિષમ વિચિત્ર વાટ, વાત એ વિચારીએ.
.
ong.
કેણુ તું આવ્યું છે કયાંથી, કયાં જવું એ જાણ શાથી; અગમ ગમન ગતી, એહ અવલેકીએ.
( 3 ) મેહ મદથી મદાંધ, ચક્ષુ છતાં પ્રબળ અંધ; કાર્યાકાર્યને ન બંધ, જરૂર અંધ જાણીએ.
____
For Private And Personal Use Only