Book Title: Atmanand Prakash Pustak 025 Ank 07 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આ માનદ પ્રકાશ. - - - - To10 GAVADING ॥ वंदे धीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपद्यते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसाविस्तार इति ।। उपमिति भवप्रपंचा कथा. Fold TOMSASTE STA ro) "ISGARH 9 AROO Zinावि पुस्तक २५ मुं. } धीर संवत् २४५४. माघ. आत्म संवत् ३२ १ अंक ७ मो. THE श्री महावीर जिन स्तुतिः ( वसन्ततिलकावृत्तम् ) PER भक्तामरप्रणतमौलिमणिप्रभाणा- ले. अजित. मुत्तेजयच्चरणपङ्कजयुग्ममीश ?। तावत्कमुन्नतिकरं शरणं करोमि, सिद्धार्थ राजसुत ? सिद्धिसुखप्रदायि ॥१॥ श्रीमजिनेन्द्र निकरं सततं स्तुवेऽह मुद्योतकं दलितपापतमावितानम् । संसारसागरतरण्डसम निकामं, देवासुरैः प्रणतपादयुगं स्वभक्त्या ॥२॥ लव्ध्या जिनेश्वरमुखात्रिपदी प्रशस्तां, सिद्धान्त मक्रियत यद्गणभृत्समूहैः । सम्यक्प्रणम्य जिनपादयुगं युगादा विष्टप्रदं भवतु तद्भवि मानवानाम् ॥ ३ ॥ सिद्धायिकेति तव वीर ? जिनेश ? देवी, पादाम्बुजेऽजितनते भजति स्म नित्यम् । दुष्ठाऽऽमयोर्मिकलिते दर विघ्नराशा वालम्बनं भवनले पततां जनानाम् ॥ ४॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28