________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આ માનદ પ્રકાશ.
-
-
-
-
To10
GAVADING
॥ वंदे धीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपद्यते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसाविस्तार इति ।।
उपमिति भवप्रपंचा कथा.
Fold
TOMSASTE
STA
ro)
"ISGARH 9
AROO
Zinावि
पुस्तक २५ मुं. } धीर संवत् २४५४. माघ. आत्म संवत् ३२ १ अंक ७ मो.
THE श्री महावीर जिन स्तुतिः ( वसन्ततिलकावृत्तम् ) PER भक्तामरप्रणतमौलिमणिप्रभाणा-
ले. अजित. मुत्तेजयच्चरणपङ्कजयुग्ममीश ?। तावत्कमुन्नतिकरं शरणं करोमि,
सिद्धार्थ राजसुत ? सिद्धिसुखप्रदायि ॥१॥ श्रीमजिनेन्द्र निकरं सततं स्तुवेऽह
मुद्योतकं दलितपापतमावितानम् । संसारसागरतरण्डसम निकामं,
देवासुरैः प्रणतपादयुगं स्वभक्त्या ॥२॥ लव्ध्या जिनेश्वरमुखात्रिपदी प्रशस्तां,
सिद्धान्त मक्रियत यद्गणभृत्समूहैः । सम्यक्प्रणम्य जिनपादयुगं युगादा
विष्टप्रदं भवतु तद्भवि मानवानाम् ॥ ३ ॥ सिद्धायिकेति तव वीर ? जिनेश ? देवी,
पादाम्बुजेऽजितनते भजति स्म नित्यम् । दुष्ठाऽऽमयोर्मिकलिते दर विघ्नराशा
वालम्बनं भवनले पततां जनानाम् ॥ ४॥
For Private And Personal Use Only