Book Title: Atmanand Prakash Pustak 018 Ank 03
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશ परिशिष्ट क. रामसैन्यतार्थना लेखोअनुवर्तमानतीर्थ--प्रणायकाद वर्धमानजिनवृषभात् । शिष्यक्रमानुयातो जातो बजस्तदुपमानः ।। तच्छाखायां जात स्थानीयकुलोद्भूतो (द्भवो) महामहिमा । चद्रकुलोद्भवस्तत (तो) वटेश्वराख्यः क्रम-बलः ॥ थारापद्रोद्भूतस्तस्माद् गच्छोत्र सर्वदिक्ख्यातः । सुद्धा-यसो (शुद्धाच्छयशो) निकरैर्धवलितदिक्चक्रवालोस्ति ॥ तस्मिन् भूरिषु सूरिषु देवत्वमुपागतेषु विद्वत्सु ।। जातो ज्येष्ठार्यस्तस्मात् श्रीशांतिभद्राख्यः ॥ तस्माञ्च सर्वदेवः सिद्धांतमहोदधिः सदागाहः । तस्माच्च शालिभद्रो भद्रनिधिर्गच्छगतबुद्धिः ॥ श्रीशांतिभद्रसूरौ प्रतपति जा--पूर्णभद्राख्यः । रघुसेना--स्ति- - ---बुद्धीन् । --- - -प(य?) दिदं बिंब नाभिसूनोर्महात्मनः । लक्ष्म्याश्चंचलतां ज्ञात्वा जीवितव्यं विशेषतः ॥ मंगलं महाश्रीः ।। संवत १०८४ चैत्रपौर्णमास्याम् ॥' - २ श्रीथीरापद्रीयगच्छे रघुसेनीयराज्ये सं० १०८......... ३ संवत् १२८६ वर्षे वैशाख शुदि १० गुरौ श्रे० राजा धनाकयोः सुत केल्हणेन भ्रातृ श्रेयोर्थ प्रतिमा कारिता प्रतिष्ठिता पं० पूर्णकलसेन ॥ ૧ આ પ્રશસ્તિ જતીનમાંથી નિકળેલ અને હાલમાં રામસિન્યના જિનમંદિરના કેટની અંદર પડેલા ધાતુના એક મહેતા પરિકર ઉપર લખેલી છે. ૨ આ લેખ ખેત્રમાંથી નિકળેલા ધાતુના મોટા કાઉસગ્નિયાના પગની પાસે લખેલો છે. લેખને છેલ્લો કેટલોક ભાગ ત્રટિ ગયો છે. સં. ૧૦૮૪ માંથી ચેગડા ઉડી ગયો જણાય છે તેથી १०८ पयाय छे. આ લેખ નગડામાંથી નિકળેલ એક હાની ધાતુની પ્રતિમાની પછવાડે છે. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30