________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માનંદ પ્રકાશ
परिशिष्ट क. रामसैन्यतार्थना लेखोअनुवर्तमानतीर्थ--प्रणायकाद वर्धमानजिनवृषभात् ।
शिष्यक्रमानुयातो जातो बजस्तदुपमानः ।। तच्छाखायां जात स्थानीयकुलोद्भूतो (द्भवो) महामहिमा ।
चद्रकुलोद्भवस्तत (तो) वटेश्वराख्यः क्रम-बलः ॥ थारापद्रोद्भूतस्तस्माद् गच्छोत्र सर्वदिक्ख्यातः ।
सुद्धा-यसो (शुद्धाच्छयशो) निकरैर्धवलितदिक्चक्रवालोस्ति ॥ तस्मिन् भूरिषु सूरिषु देवत्वमुपागतेषु विद्वत्सु ।।
जातो ज्येष्ठार्यस्तस्मात् श्रीशांतिभद्राख्यः ॥ तस्माञ्च सर्वदेवः सिद्धांतमहोदधिः सदागाहः ।
तस्माच्च शालिभद्रो भद्रनिधिर्गच्छगतबुद्धिः ॥ श्रीशांतिभद्रसूरौ प्रतपति जा--पूर्णभद्राख्यः ।
रघुसेना--स्ति- - ---बुद्धीन् । --- - -प(य?) दिदं बिंब नाभिसूनोर्महात्मनः । लक्ष्म्याश्चंचलतां ज्ञात्वा जीवितव्यं विशेषतः ॥
मंगलं महाश्रीः ।। संवत १०८४ चैत्रपौर्णमास्याम् ॥' - २ श्रीथीरापद्रीयगच्छे रघुसेनीयराज्ये सं० १०८.........
३ संवत् १२८६ वर्षे वैशाख शुदि १० गुरौ श्रे० राजा धनाकयोः सुत केल्हणेन भ्रातृ श्रेयोर्थ प्रतिमा कारिता प्रतिष्ठिता पं० पूर्णकलसेन ॥
૧ આ પ્રશસ્તિ જતીનમાંથી નિકળેલ અને હાલમાં રામસિન્યના જિનમંદિરના કેટની અંદર પડેલા ધાતુના એક મહેતા પરિકર ઉપર લખેલી છે.
૨ આ લેખ ખેત્રમાંથી નિકળેલા ધાતુના મોટા કાઉસગ્નિયાના પગની પાસે લખેલો છે. લેખને છેલ્લો કેટલોક ભાગ ત્રટિ ગયો છે. સં. ૧૦૮૪ માંથી ચેગડા ઉડી ગયો જણાય છે તેથી
१०८ पयाय छे. આ લેખ નગડામાંથી નિકળેલ એક હાની ધાતુની પ્રતિમાની પછવાડે છે.
For Private And Personal Use Only