Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
॥ ॐ ऐं सरस्वत्यै नमः ॥
॥ न्यायविशारदन्यायाचार्यमहोपाध्यायश्रीयशोविजयगणिसद्गुरुभ्यो नमः ॥
प्रस्थानम्
आप्तमीमांसा :
इयम् आप्तमीमांसा । देवागमस्तोत्रम् - इत्यस्याः प्रसिद्धिः ।
आचार्यश्रीसमन्तभद्रस्वामिप्रणीता स्तुतिरेषा वस्तुतः अनेकान्तवादस्थापनोद्देशेन विहितः
परीक्षाग्रन्थः ।
द्विविधा खलु दार्शनिकशास्त्राणां प्रवृत्तिः, लक्षणशास्त्रं परीक्षाशास्त्रं च । तत्र लक्षणशास्त्रे निजनिजदर्शनाभिमतमूलतत्त्वानां स्वरूपावधारणाय विमर्शः क्रियते । परीक्षाशास्त्रे पूर्वोत्तरपक्षस्थापनद्वारा दर्शनान्तरीयाभिमततत्त्वानां विरोधमुद्भाव्य परीक्षा क्रियते । लक्षणशास्त्रे लक्षणानाम् अव्याप्त्यादिदोषराहित्यसम्पादकयुक्तीनां संयोजनेन स्वमतस्थापनमेव वर्तते प्राधान्येन । परीक्षाशास्त्रे पुनः परमतखण्डनमपि । तदियमाप्तमीमांसा स्तुतिव्याजेन रचितः परीक्षाग्रन्थः ।
विषयदर्शनम् :
विवादाध्यासितजिनधर्मिकाऽऽप्तत्वाऽनाप्तत्वप्रकारकसंशयजनकविप्रतिपत्तौ स्तुत्यत्वेनाभिमतः जिन एव आप्त इत्यन्ययोगव्यवच्छेदपूर्विका विधिकोटिरत्र परीक्ष्या । अस्यां कोटयै अन्ययोगव्यवच्छेदांशे प्रदर्शितानां व्यभिचाराणां निराकरणं कृतं स्तुतिकृद्भिः प्रथमश्लोकत्रयेण । चतुर्थपञ्चमश्लोकयोराप्तत्वधर्माश्रयस्य पुरुषविशेषस्य संसाधनद्वारेण सर्वज्ञत्वस्थापनं विहितम् । षष्ठे श्लोके निर्दोषत्वहेतुना अन्ययोगव्यवच्छेपूर्विकाया आप्तत्वप्रकारकनिश्चयजनिकाया जिनविषयिण्याः विधिकोटेः स्थापनम् । निर्दोषत्वहेतौ स्वरूपासिद्धिपरिहारार्थं च युक्तिशास्त्राऽविरोधिवाक्त्वरूपो हेतुरप्यत्रैवोपस्थापितः स्तुतिकारैः । इदमेव च परीक्षाशास्त्रस्यास्य मूलम् । सप्तमश्लोकादारभ्य शततमश्लोकपर्यन्तं दर्शनान्तरीयाणां वादानां युक्तिशास्त्रविरोधित्वं प्रदर्श्य निजार्हद्दर्शनस्य तदविरोधित्वमनेकान्तवादाश्रयेण साधितम् । अन्त्येषु चर्तुर्दशसु श्लोकेषु प्रमाणनयसप्तभङ्गीमुपपादयद्भिः स्याद्वादसंस्थितिः कृता स्तुतिकरैः ।
परीक्षाप्रधानेऽस्मिन् शास्त्रे अनेकान्तवादस्य निर्दोषत्वसिद्ध्यर्थं दशपरिच्छेदा उपकल्पिताः । प्रत्येकस्मिन् चतुर्णां कोटीनामुत्थापनं कृत्वा अनेकान्तवादाश्रयणपूर्वकं वस्तुतत्त्वे सप्तभङ्गीसङ्गतिः

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 450