Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१४
प्रदर्शिता । कोटिचतुष्टयं चैवम्
(१) विधिकोटिः (२) निषेधकोटि (३) उभयकोटिः (४) अनुभयकोटिश्च (अनुभयकोटिरवक्तव्यतारूपा बोद्धव्या) ।
तदेवं दशसु परिच्छेदेषु एकस्मिन् धर्मिणि विरुद्धयोरपि परस्परसापेक्षयोर्धर्मयोरवस्थापनं परीक्षितम् । एकान्ताश्रयणे तद् दुःशकमिति अनेकान्ताश्रयणमेव श्रेय इति स्तुतेरस्य मुख्यो ध्वनिः ।
अत्र प्रथमे परिच्छेदे भावाभावैकान्तपरीक्षा । तत्र पदार्थः भावरूप एवेति विधिकोटिर्भावैकान्तः साङ्ख्यादीनाम्, अभावरूप एवेति निषेधकोटिर्बोद्धादीनां तत्त्वोपप्लववादीनां च, परस्परनिरपेक्ष भावाभावोभयरूप इत्युभयकोटिर्मीमांसकादीनाम्, सर्वासां कोटीनां निर्वचनमशक्यमित्यवक्तव्यताकोटि र्वेदान्त्यादीनामिति एकैकस्याः कोटेरुदाहरणम् । एवं सर्वेष्वेव परिच्छेदेषु कोटिचतुष्टयोत्थापनं बोध्यम् । परिच्छेदेऽस्मिन् कारिका एकादश (९-२३) ।
द्वितीये एकत्वपृथक्त्वैकान्तपरीक्षा, कारिका अत्र त्रयोदश (२४-३६) । तृतीये नित्यानित्यैकान्तपरीक्षा, कारिका अत्र चतुर्विंशतयः ( ३७-६० ) । चतुर्थे भेदाभेदैकान्तपरीक्षा, कारिका अत्र द्वादश (६१-७२) । पञ्चमे अपेक्षानपेक्षैकान्तपरीक्षा, कारिका अत्र तिस्रः एव (७३-७५) । षष्ठे हेत्वागमवादैकान्तपरीक्षा, कारिका अत्रापि तिस्रः एव (७६-७८) । सप्तमेऽन्तर्बहिस्तत्वैकान्तपरीक्षा, कारिका अत्र नव ( ७९-८७) ।
अष्टमे दैवपुरुषार्थैकान्तपरीक्षा, कारिका अत्र चतस्रः (८८-९१) ।
नवमे पुण्यपापबन्धैकान्तपरीक्षा, अत्रापि कारिका चतस्रः एव (९१-७५) ।
दशमे बन्धमोक्षैकान्तपरीक्षा, कारिका अत्र पञ्च (९६ - १००)
अवशिष्टासु चतुर्दशसु कारिकासु प्रमाणस्य लक्षणं, तत्फलं, नयोपनयानां स्वरूपम्, सप्तभङ्गी संसाधनद्वारेण स्याद्वादसंस्थितिः दर्शिता स्तुतिकृद्भिरित्युक्तपूर्वम् ।
प्रवादस्य प्रामाण्यपरीक्षा :
अत्रायं दैगम्बरीयः प्रवादः 'श्रीसमन्तभद्राचार्यै र्भगवदुमास्वामिप्रणीततत्त्वार्थ सूत्रोपरि चतुरशीतिसहस्रश्लोकप्रमितं गन्धहस्तिमहाभाष्यं रचितम् । तत्त्वार्थमहाशास्त्रस्य मङ्गलाचरणरूपोऽयं श्लोक :
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ इति
श्लोकस्यास्य व्याख्यानरूपेण गन्धहस्तिमहाभाष्यान्तर्गतामिमामाप्तमीमांसां श्रीसमन्तभद्रस्वामी

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 450