Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
श्चासन् । एवं ईसवीय ५५० तमात् वर्षात् ईसवीय ६२५ तमवर्षपर्यन्तं तेषां सत्तासमयः ।
इतिहासविज्ञाः श्रीमद्-दर्शन-ज्ञान-न्यायविजयाः-जैनपरंपरायाः इतिहासवर्णने एवमाहुःकोटिकगणस्य वज्रीशाखायां विक्रमात् शताधिकषण्णवतितमे (वि०सं० १९६) संवत्सरे आ० श्रीवज्रसेनसूरिशिष्यैराचार्यश्रीचन्द्रसूरिभिः चान्द्रकुलस्थापनाकृता (अद्य विहरमानाः श्रमणाः चान्द्रकुलीयाः वर्तन्ते) तेषां जन्मादितिथय एवंरूपाः
वीरात् पञ्चशताधिकद्विनवतितमे वर्षे (वी० ५९२) दीक्षा, वीरात् षट्शताधिकषष्ठे (वी० ६०६) सूरिपदं, वीरात् षट्शताधिकविंशतितमे वर्षे (वी० ६२०) युगप्रधानपदम्, वीरात् षट्शताधिक पञ्चाशत्तमे (वी० ६५०) वर्षे निर्वाणं च । आचार्यश्रीचन्द्रसूरयः गुणभृत्श्रीसुधर्मस्वामिनां पञ्चदशपट्टमलङ्चक्रुः । तेषां पट्टे आचार्यश्रीसमन्तभद्रसूरयः सञ्जाताः । तेषाम् ऐतिह्यवृत्तं समयादिकं च न सम्प्रत्युपलभ्यते । आचार्यश्रीसमन्तभद्रसूरिभिः स्वीयपट्टे वीरात् षट्शताधिकत्रिपञ्चाशत्तमे वर्षे (वी० ६५३) श्रीदेवसूरीणां स्थापना कृता इत्युल्लेखः प्राप्यते । तेनानुमीयते यद् वीरात् षट्शताधिकपञ्चाशत्तमवर्षात् (वी० ६५०) षट्शताधिकत्रिपञ्चाशत्तमवर्षपर्यन्तः त्रिवर्षप्रमाणः समयः सूरीणामिति विक्रमस्य तृतीयं शतकं आचार्यश्रीसमन्तभद्रसूरीणां समय:२ ॥
इदं तु ज्ञेयम्-प्राचीनपट्टावलीषु आचार्यश्रीसमन्तभद्रसूरीणां षोडशपट्टाधिकारित्वं विविक्तदेशविहारित्वं वनवासीगच्छनामस्थापनाहेतुत्वं च प्रतिपादितम् किन्तु आप्तमीमांसाकर्तृत्वं कुत्रापि नोल्लिखितम् ।
अष्टशती अष्टसहस्त्री :
आचार्यश्रीसमन्तभद्रस्वामिना परीक्ष्य संस्थापितमनेकान्तमुद्दिश्य परवादिभिः कृतानाक्षेपान् पराहर्तुं दिगम्बराचार्यश्रीभट्टाकलङ्कदेवः आप्तमीमांसाव्याख्यानरूपं शब्दतः सङ्क्षिप्तमप्यर्थतोऽतिगम्भीरं भाष्यं प्रणिनाय । अष्टशतश्लोकमितेऽस्मिन् भाष्ये स भर्तृहरि (ई० ६००-६५०) कुमारिल (ई ६००६८०) धर्मकीर्ति (ई० ६२०-६९०) धर्मोत्तर (ई० ६५०-७२०) प्रज्ञाकर (ई० ६७०-७२५) कर्णकगोमि (ई० ६२०-७५०) शान्तरक्षित (ई० ७५०-७६२) प्रभृतिभिः उपस्थापितान् दोषान् उद्दधार । समयस्तस्य वैक्रमीयम् अष्टमं शतकम् (ई० ७२०-९८०) । भट्टाकलङ्कदेवस्य शैली अतीव प्रौढा लाघवमयी च । विशिष्टावबोधं विना तदीयरहस्यानामवगमोऽत्यन्तमशक्यः । अत एव अन्यग्रन्थवन्न सा प्रसिद्धि प्राप्ता । दुरूहत्वेनाध्ययनाद्यभावात् विलोपमभिगच्छन्तीम् अष्टशती पात्रकेसरीत्यपरनामदिगम्बराचार्यश्रीविद्यानन्दस्वामी पुनरुज्जीवितवान् । दिगम्बराचार्यश्रीवादिचन्द्रसूरिकृत ज्ञानसूर्योदयनाटकस्य चतुर्थेऽङ्के स्थितोऽयं संवाद एवात्रार्थे संवादकः ।
अष्टशती: 'देव ! ततोऽहमुत्तारितहृदया श्रीमत्पात्रकेसरिमुखकमलं गता । तेन
१. दृष्टव्य-निर्ग्रन्थऐतिहासिकलेखसमुच्चय-१ लेख स्वामी समन्तभद्रनो समय (पत्र २८-५८) २. ॐन ५२५२रानो तिहास भाग-१ पृ. ३४१-३४६

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 450