Book Title: Ashtasahasri Tatparya Vivaranam Author(s): Yashovijay Gani, Vijayodaysuri Publisher: Jain Granth Prakashak Sabha View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥ २ ॥ विषयः १६ भिन्नविषयकप्रत्यक्षानुमितिसामग्योः प्रतिबध्यप्रतिबन्धक भावप्रकारोऽपि परस्य विचारचूलामानीयापहस्तितः १७ उपयोगविशेषकारणत्वाभ्युपगमेन स्पार्शनम्प्रति चाक्षुयसामग्न्याः प्रतिबन्धकताऽपि परस्य बहुविचारोपनीता विद्राविता १८ उपयोग हेतुत्वाभ्युपगमेन परकल्पिता जन्यज्ञानत्वावच्छिनम्प्रति स्वमनोयोगस्य हेतुताऽप्यपाकृता १९ उपयोगानां भिश्रप्रमाणावरणत्वादिप्रतिपादकं पचचतुष्पदर्शितम् २० तीर्थकरत्वमपि न महत्वगमकमित्यभिप्रायकं तीर्थकृत्समयानामिति पथम् २१ मीमांसकाभिमतभावनादिवाक्यार्थप्रवादानां परस्परविरोधात् संवादकत्वाभावोपवर्णनम् २२ भावना वाक्यार्थों नियोगो वेत्यत्र न किमपि विनिरामकमित्यसहमानस्य भावनावाक्यार्थवादिनो www.kobatirth.org पत्र पृ० पं० ८ द्वि०९ १२ प्र० ७ १३ द्वि० ९ १४ प्र० ९ १४ द्वि० ९ १४ द्वि० ५ विषयः भट्टस्याशङ्कोपवर्णनम् २३ तत्र प्रभाकरामिमतनियोगवाक्यार्थपक्षे बाधकोपदर्शनाय नियोग एकादशधा प्ररूपितः २४ एकादशप्रकारस्यापि नियोगस्यापाकरणम् २५ अन्तरा विधिस्वरूपवाक्यार्थवादिनो वेदान्तिनो मतमाशङ्क चापहस्तितं प्रमाणरूपत्वाद्यष्टविधविकल्पतो विधे २६ प्रवर्त्तकत्वाप्रवर्त्तकत्वविकल्पाभ्यामपि वेदान्त्यभिमत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० पं० १४ द्वि० ९ १४ द्वि० ९ १५ द्वि० २ विधेरपाकरणम् २० विधेः फलरहितत्वादिविकल्पनेन प्रभाकरामि मतनियोगवाक्यार्थतास अनेनापाकरणम् २८ प्रवृत्यङ्गतोपपत्तेर्विधेरेव सर्वत्र प्राधान्यमिति मण्डनमिश्रमतमुपन्यस्य निराकृतम् २९ नियोगवादमवलम्ब्य विधिवादमपहस्तयतो भट्टस्य कुतो न नियोगस्य वाक्यार्थताभ्युपगम इत्याक्षेपस्य प्रतिविधानम् १८ प्र० ३ २० प्र० ६ २० प्र० १० २२ द्वि० ८ २३ प्र० १३ भी पत्रम् || 2. ||Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 793