Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
पत्र पृ• पं०
विषयसूची
अष्टसहस्न्या ॥१६॥
१६. प्र.८ १६१ वि०३
पत्रम्
॥१६॥
१६१ द्वि.४
CRACKERASACREAS
विषयः
पत्र पृ. पं० विषयः २४७ तन्त्र वर्णस्फोटादयोऽष्टौ स्फोटा विस्तरेण प्रपञ्चिताः १५९ प्र०२ । २५७ जातिस्फोटवादे जातेर्वाच्यत्ववद्वाचकत्व२४८ तत्र वर्णस्फोटवादे तिवादीनां वाचकत्वव्यवस्थापनेन
मपीतिनिर्णयः प्रयोगान्तर्गतास्तिबादयो न वाचकाः किन्तु तैः
२५८ जातिव्यक्त्योस्स्वरूपमुपदर्शितम् स्मृता लकारादय इति मतस्य खण्डनम् १५८ प्र.४ २५९ अत्र श्रीमन्तो यशोविजयोपाध्यायाः अष्टसु २५९ पदस्फोटवादे पदे शक्तिव्यवस्थापनम्
- स्फोटेषु वैयाकरणसिद्धासतमस्य जातिस्फोटवाद२५० वाक्यस्फोटवादे वाक्ये बोधकतारूपशक्तिस्थापनम् १५९ दि. " स्थोन्मूलनं कृतवन्तः अन्यान्यपि दीक्षितायु२५१ तत्र पदवाक्ययोरखण्डतास्थापने भामती
पदर्शितानि प्रतिक्षिप्तवन्तश्न संवादो दार्शितः
२६. स्फोटाष्टकवादाः स्यावादे नयभेदेन विषयमेदो२५२ पदे आनुपूर्व्यवच्छिन्नानां श्रूयमाणवणानामेव वाचकरवं
पदर्शनेन सङ्गमिताः नतु पवस्फोटोऽस्तीति नैयायिकमतस्यापाकरणम् १५.प्र. १२ २६. इतरेतराभावात्यन्ताभावानभ्युपगमवादी २५२ अत्रैव परिमलोक्तेयुदसनम्
१६. वि. २
दूषितौ २५४ पदस्थाखण्डत्वे शब्दकौस्तुभसंवादो दार्शता ११.वि.६ २१२ अश्यापोहस्वरूपस्येतरेतराभावस्य लक्षणं निर्दुष्ट२५५ पदस्याखण्डत्वेऽपि प्रकृतिप्रत्ययादिव्युत्पादनपर
तयोपपादितम् व्याकरणस्य सदृष्टान्तं साफल्यमुपवर्णितम् ।
२१३ अन्योन्याभावापलापे साङ्घयचार्वाकयोरिव बौद्ध२५५ वर्णस्फोटनित्यत्वेऽपि ककारोत्पत्यादिप्रत्ययस्यो
स्यापि विज्ञानवादिनो दोषः सङ्गमितः पपादनम्
१६. दि. १५ । २६४ यावन्ति सम्बभ्यन्तराणि तावन्तो वस्तुनस्स्व
१६२ प्र..
१६२
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 793