________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
पत्र पृ• पं०
विषयसूची
अष्टसहस्न्या ॥१६॥
१६. प्र.८ १६१ वि०३
पत्रम्
॥१६॥
१६१ द्वि.४
CRACKERASACREAS
विषयः
पत्र पृ. पं० विषयः २४७ तन्त्र वर्णस्फोटादयोऽष्टौ स्फोटा विस्तरेण प्रपञ्चिताः १५९ प्र०२ । २५७ जातिस्फोटवादे जातेर्वाच्यत्ववद्वाचकत्व२४८ तत्र वर्णस्फोटवादे तिवादीनां वाचकत्वव्यवस्थापनेन
मपीतिनिर्णयः प्रयोगान्तर्गतास्तिबादयो न वाचकाः किन्तु तैः
२५८ जातिव्यक्त्योस्स्वरूपमुपदर्शितम् स्मृता लकारादय इति मतस्य खण्डनम् १५८ प्र.४ २५९ अत्र श्रीमन्तो यशोविजयोपाध्यायाः अष्टसु २५९ पदस्फोटवादे पदे शक्तिव्यवस्थापनम्
- स्फोटेषु वैयाकरणसिद्धासतमस्य जातिस्फोटवाद२५० वाक्यस्फोटवादे वाक्ये बोधकतारूपशक्तिस्थापनम् १५९ दि. " स्थोन्मूलनं कृतवन्तः अन्यान्यपि दीक्षितायु२५१ तत्र पदवाक्ययोरखण्डतास्थापने भामती
पदर्शितानि प्रतिक्षिप्तवन्तश्न संवादो दार्शितः
२६. स्फोटाष्टकवादाः स्यावादे नयभेदेन विषयमेदो२५२ पदे आनुपूर्व्यवच्छिन्नानां श्रूयमाणवणानामेव वाचकरवं
पदर्शनेन सङ्गमिताः नतु पवस्फोटोऽस्तीति नैयायिकमतस्यापाकरणम् १५.प्र. १२ २६. इतरेतराभावात्यन्ताभावानभ्युपगमवादी २५२ अत्रैव परिमलोक्तेयुदसनम्
१६. वि. २
दूषितौ २५४ पदस्थाखण्डत्वे शब्दकौस्तुभसंवादो दार्शता ११.वि.६ २१२ अश्यापोहस्वरूपस्येतरेतराभावस्य लक्षणं निर्दुष्ट२५५ पदस्याखण्डत्वेऽपि प्रकृतिप्रत्ययादिव्युत्पादनपर
तयोपपादितम् व्याकरणस्य सदृष्टान्तं साफल्यमुपवर्णितम् ।
२१३ अन्योन्याभावापलापे साङ्घयचार्वाकयोरिव बौद्ध२५५ वर्णस्फोटनित्यत्वेऽपि ककारोत्पत्यादिप्रत्ययस्यो
स्यापि विज्ञानवादिनो दोषः सङ्गमितः पपादनम्
१६. दि. १५ । २६४ यावन्ति सम्बभ्यन्तराणि तावन्तो वस्तुनस्स्व
१६२ प्र..
१६२
For Private And Personal Use Only