SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir विषयः अष्टसहस्न्या ॥१५॥ विषयसूची पत्रम् ॥१५॥ विषयः पत्र पृ० पं० पत्र पृ० पं. २२४ चार्वाकस्य प्रागभावखण्डनात्मकपूर्वपक्षसमाप्तिः १४६ २३. कपिलमते कार्यद्रव्यस्याभावात्कथमनादित्वप्रसङ्ग२२५ उक्तपूर्वपक्षप्रतिबिधानम् . १४६ स्तस्येत्याशक्षायाः प्रतिविधानम् ११८ द्वि० १०॥ २२६ ध्वंसापलापे दोषप्रदर्शनम् १४६ प्र० ५ २३८ मीमांसकस्य शब्दस्य विनाशानभ्युपगमे आव२२० ऋजुसूत्रनयाश्रयणेन जैनस्य प्रागभावनिर्वचनम् रणकृताश्रवणस्य खण्डनम्। १४९ प्र०८ | २२८ व्यवहारनयाश्रयणेन जैनस्य प्रागभावनिर्वचनम् १४६ द्वि०२ २३९ क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्या न वर्णानां २२९ प्रमाणार्पणया जैनस्य प्रागभावनिर्वचनम् १४६ वि. ५ सर्वगतत्वं नित्यत्वं चेत्युपपादितम् २३० ऋजुसूत्रनयाश्रयणेन ध्वंसस्य निर्वचनम् १४६ दि. " २४० वर्णानां नित्यत्वसाधकमनुमानमपाकृतम् २३१ व्यवहाराश्रयणेन ध्वंसस्य निर्वचनम् १४० प्र० २४१ अकारादिवर्णखिभुवने एक एचेत्यस्य खण्डनम् २३२ अकलकदेवस्तु प्रागभावानभ्युपगमे सायस्य दोष २४२ शब्दस्य पुद्गलपर्यायत्वे पराशङ्कितस्य चाक्षुषोपलइत्येतत्परतया कारिका ब्याख्यातवान् म्भादिप्रसङ्गस्यापाकरणम् २३३ मीमांसकस्यापि प्रागभावानभ्युपगमे दोष उक्तः १४७ प्र. २४३ शब्दस्य पौगलिकत्वाभावसाधकान्यनुमानान्याश. २३४ शब्दाभिव्यक्तिपक्षस्यखण्डनम् १४७ प्र० १० कय निराकृतानि १५१ प्र. २३५ चक्रादिमिघंटादेरभिव्यक्तिरेव क्रियते इति साङ्खया २४४ वर्णानामानुपूज्यपौरुषेयीति मीमांसामतस्य खण्डनम् १५१ भ्युपगमस्यापाकरणम् १४५ विवृत्तौ दीधितिकृतां प्रागभावखण्डनप्रकार २३६ अभिव्यक्तिपक्षोक्तदोषस्यावस्थापरिणामपक्षयो. उपदर्शितः १५५ प्र. ७ रप्यतितिदेशः १४८ द्वि० | २५६ वैयाकरणानां नित्यस्फोटवादस्य निराकरणम् १५९ प्र० १ १४७ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy