SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir विषयसूची पत्रम् ॥१४॥ विषयः पत्र पृ. पं० विषयः पत्र पृ. पं. है। २०८ ब्रह्माद्वैतापरपर्यायसत्ताद्वैतवादस्यापाकरणम् अष्टसहन्या १३५ प्र. ४ । २१६ स्वयमुक्तमतद्वयैकतरपक्षपाम्परित्यज्य भावव॥१४॥ २०९ सत्ताद्वैतवादिनस्तत्साधनव्यभिचाराद्विशेषापद्धव दभावस्य सविकल्पकनिर्विकल्पकवेद्यत्वानेकान्त एवं इत्याशङ्कायाः उरङ्कनम् १३५ दि. २ व्यवस्थापित: १४२ द्वि.. २१० सत्ताद्वैतवादिशङ्कायाः पक्षविपक्षादिभेदाभावा २१. प्रागभावप्रध्वंसाभावनिहववादिमतखण्डनम् त्परब्रह्मण एकत्वादिसाधनानुपपत्त्या प्रतिक्षेपः दशमकारिकया १४४ प्र. १५ अभावस्थाधिकरणात्मकत्वेप्याधाराधयभाव २१८ समन्तभद्रस्वामिनः प्रागभावापद्धववादित्वेनाभिनेउपपादितो विवृत्ती १३० वि०६ तस्य चाकस्य पूर्वपक्षः तत्र प्रागनन्तरपरिणामः २१२ प्रत्यक्षस्थाभावविषयत्वे भावदर्शनस्य कथमनवसर प्रागभाव इत्यस्य खण्डनम् १४४ द्वि० प्राप्तस्वमिति प्रश्नस्य प्रतिविधानम् २१९ मृदादिद्वयं प्रागभाव इत्यस्य खण्डनम् १४४ 1२१३ अभावबुद्धौ प्रतियोगिज्ञानस्य स्वातन्येण कार २२. ध्यपयोयात्मा प्रागभाव इत्यस्य खग्डनम् १४ द्वि. णत्वं प्राचीननैयाविकानुमतं परिस्कृत्य दर्शितम् 16 दि. १० २२१ भावविलक्षण एवं प्रागभाव इत्यस्य खण्डनम् १५५ प्र. २१४ अभावबुदौ विशेषणतावच्छेदकप्रकारकज्ञानमु २२२ प्रागभावः सादिस्सान्त: १ सादिरनम्तो २ नादिद्रयैव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य रनन्तो ३ इनादिः सान्तो ४ वेत्यादिविकल्पग्रास: कारणत्वमिति दीधितिकृन्मतस्योपदर्शनम् १४१ प्र० प्रागभावस्य १४५ प्र. . PI१५ दीधितिकृन्मते दोषमुपदय प्राचीनमतमेव प्रकारा २२३ प्रागभावस्त्वेक एवं विशेषणभेदागिन उपचर्यते न्तरेण परिस्कृतम् १४१ प्र०. इत्यस्यापाकरणम् १४५ द्वि० ५ NEKHA645*6*-*-*45 . For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy