Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir A अष्टसहस्न्या * विषयसूची पत्रम् ला ॥१॥ +SACROREAK अष्टसहस्या विषयसूचीपत्रम् ॥ विषयः पत्र पृ. पं० विषयः पत्र पृ०६० १ विवृतिक मङ्गलाचरणम्, तत्र स्वनामस्वकृतिनामोशनम्। प्र०४ | . भशेषस्य प्रस्थस्य मङ्गलस्वेऽपि पृथग्मलोपादानमुपपा२ असाधारणगुणभृता स्वेन तर्कायुपेतस्वकृतविवृत्तितो दितं शङ्कोत्तराभ्यां विवृत्ती ___ विद्वत्कुले उत्सवोल्लासनम् १० श्रद्धागुणज्ञत्वयोर्लक्षणं स्वयमुपदय तरसंवादिका ३ सितपटस्य स्वस्य दिक्पटगन्धव्याख्याने हेतूपवर्णनम् १ प्र.6 सम्मतिगाथा दर्शिता ४ परवादिजये स्थावादार्थोपदर्शको दिक्पटविचारोऽप्या " अन्तरङ्गबहिराविग्रहादिमहोदयतोऽपि भगवतो दरणीय इति निष्टतितम् न स्तुत्यत्वमित्युपदर्शितं अध्यात्मभितिपद्येन ४ ५ आप्तमीमांसाभिधकारिकाकत्ता समन्तभद्रः तद्भाष्यभू. १२ नव्याभिमतां पक्षतामुपपाच स्वमतेनानुमितावनुमानोताष्टशतीकर्ताऽकलङ्कदेवः तदनुगमेनाष्टसहन्याख्यवि पयोगकारणत्वष्यवस्थापनेन प्रतिक्षिप्तवान् विवृतिकारः ५ प्र. २ वृतिप्रणेता विद्यानन्द इत्याविष्कृतम् १३ अनुमितिम्प्रति समानविषयकप्रत्यक्षसामग्न्याः प्रतिब६ भष्टसहस्रीमूलकर्तुर्मङ्गलाचरणम् प्रतिज्ञा च न्धकत्वमुपदापाकृतम् • आप्तपरीक्षणद्वारेण ग्रन्थावतरणम् देवागमेत्यादि १४ भिन्नविषयकप्रत्यक्षेऽनुमितिसामग्याः प्रतिबन्धकत्वमपप्रथमपद्येन हस्तितम् ८ देवागमनादिविभूतिभिर्महावीरस्य स्तव्यत्वप्रयोजक १५ अनुमितिप्रत्यक्षसामग्योः प्रतिबध्यप्रतिबन्धकभावमहत्त्वं न सिद्ततीत्युपपादितम् भाष्यानुगतया प्रकारः शासभाधानाभ्यां परनीत्योपदश्यांनुमानोपयोऽष्टसहस्न्याश्यवृत्त्या गस्यानुमितिकारणत्वब्यवस्थापनेन प्रतिक्षिप्तः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 793