Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥ ५ ॥ विषयः मवधारितम् मतान्तरेद्विकोटिकल्वम् ६९ संशयत्वं न कार्यतावच्छेदकमिति दीधितिमतमुपदर्शितम् ७० जैन सिद्धान्ते अर्थसमाजप्रस्तयोरपि संशयत्वनिश्च यययोः विजातीयविजातीयक्षयोपशमजन्यतावच्छेदकत्वमिति व्यवस्थापितम् www.kobatirth.org पत्र पृ० पं० ५० प्र० ४ ५७ १० १० ५७ द्वि० २ ७१ समानानेकधर्मोपपत्तेरित्यादि गौतमीयं सूत्रं व्याख्यातम्५७ द्वि० ९ ७२ सामान्यविशेषयोरेकत्वमनेकत्वञ्च द्रव्यपययावच्छिन्नं स्वस्वग्राहकनयापेक्षया मुख्यमेवेति स्वमत्तमुपदर्शितम् ६० प्र० २ ७३ व्यापाररूपा भावनाऽऽख्यातस्यैवाथ नतु धातोरितिभट्ट मतमसहमानानां नव्यवैयाकरणानां मतमुपनिबद्धम् ६० द्वि० ४ ७४ एतन्मते फले व्यापारः प्रधानं तिर्थो विशेषणमित्य स्योपपादनम् ६२ ३० १३ ७५ प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधाभ्युपगमे दोषोद्भावनम् ६३ प्र० ८ ७६. म्यायमताश्रयणेनोपदर्शितनव्यवैयाकरण मतस्योन्मूलनम् ६३ द्वि० ४ विषयः ७७ जैनरादान्ते नामार्थविशेष्यकस्य धात्वर्थविशेष्यकस्य च शाब्दबोधस्योपपत्तिः कृता ७८ जानातीत्यत्रावरणभङ्गावच्छिन्नबोधव्यापाररूपार्थमम्युपगच्छतो भूषणसारकृतो मतमपहस्तयता शाब्दबोधे स्याद्वादाश्रयणं विना नाम्या गतिरित्यर्थे "सिद्धिः स्वाद्वात्" इति हेमशब्दानुशासनसूत्रं संवादकतया दर्शितम् ७९ अत्रैव उत्पादव्ययधीव्ययुक्तं सत्" इति वाचकमुख्यसूत्रमपि प्रसङ्गात्सकर्मकाकर्मकविचारक्ष ८० नियोगादिवादानां स्वाद्वादाश्रयणेनाविरोध इत्युपसंहृतम् ८१ हिंसाssवेदकवेदस्वाप्रामाण्यं व्यवस्थाप्य तदेकवाक्यतथा निखिलवेदस्याप्रामाण्यं व्यवस्थापितम् ८२ विविदिषार्थतया कर्मकाण्डस्यापि प्रामाण्यमभ्युपच्छतो वेदान्तिनः खण्डनम् ८३ वेदस्यापौरुषेयतया संसर्गे स्वातन्त्र्येण प्रामाण्यं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० पं० ६५ प्र० १ ६५ प्र० ११ ६५ द्वि०६ ६६ प्र० १४ ६६ द्वि० ४ ६६ द्वि० ९ विषयसूची पत्रम् ॥ ५ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 793