Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अष्टसहस्न्या ४२ द्वि०॥ विषयः पत्र पृ० पं० ३. भावनाद्वैविध्योपवर्णनम् २५ प्र. ४ ३. विवक्षारूढ एवार्थों वाक्यस्य न भावनेति प्रज्ञाकरम__ तमाशय प्रतिविहितम् २४ प्र.. ३२ सामान्यस्यान्यापोहरूपताभ्युपगमेन वस्तुनः सामान्यविशेषोभयात्मकतामपहस्तयतो धर्मकीर्तेर्मतमुपदर्य निराकृतम् ३० प्र.. ३३ भावनावाक्यार्थवादिनो मीमांसकविशेषस्य भहस्य संप्रदायः संवादक एवेतिभट्टाशङ्काया उपसंहरणम् . ३१ वि० . ३४ जैनमतेन भधमिमतभावनापाकरणादिनोक्तशङ्काप्रतिविधानम ३. द्वि. ८ १५ भावनावाक्यार्थसम्प्रदायस्यासंवादकत्वोपसंहारः ३४ दि. १३ ३६ यथा च सुगतादिषु न कश्चित्सर्वज्ञः तथा श्रुति वपि न काचितिः प्रमाणमित्युपसंहृतम् ३५ प्र.. ३७ तर्कोऽप्रतिष्ठः श्रुतयो विमित्रा इति पद्यस्योल्लेखः १८ चार्वाकमतखण्डानम् ३५ द्वि०४ विषयः पत्र पृ० पं० ३९ तत्वोपप्लवबादिमतविचारः ३६ द्विविषयसूची ४० तत्वोपप्लवबादिपूर्वपक्षः पत्रम् ४. तत्प्रतिविधानम् ॥३॥ ४२ संवेदनाद्वैतादिवादानामपाकरणम् ४३ सुनिश्चितासम्भवडाधकप्रमाणत्वेन जैनाभ्युपगतस्य सर्वज्ञस्याप्तत्वं सम्भवतीत्यर्थोपोद्वलनाय " कश्रिदेव भवेद्गुरुः" इति तुरीयपादोऽन्यथावर्णितः ४४ सर्वज्ञापलापिनो मीमांसकस्य पूर्वपक्षः । ४५ सर्वज्ञवादिनो जैनस्य तत्प्रतिविधानम् १६ संवादकतया तत्त्वार्थश्लोकवार्तिकगतानि पचानि दर्शितानि ४. सर्वज्ञसाधकमनुमानमुपदर्शितम् ४८ सुनिश्चितासम्भवदाधकप्रमाणस्वेन सर्वज्ञतया सिद्धे महावीर एवात्यन्तिकदोषावरणहाम्या साक्षाप्रबुद्धा शोषतावार्थरवेन महत्त्वं स्तुतिनिबन्धनमित्युपसंहृतम् ४० द्वि० ०17 १९ विवृती कार्यान्वितशक्तिवादिमतप्रदर्शनम् ४८ प्र०६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 793